SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आणत्ता गता कट्टछिंदगा। तेहिं सलक्षणो महादुमो दिट्ठो, धूवो दिण्णो-जणेस परिग्गहितो सो दरिसावं देउ जा न छिंदामो, अण्णहा छिंदामो। वाणमंतरेण अभयस्स अप्पा दरिसितो-अहं एकखंभं पासादं सव्वोउयपुप्फ-फलं च आरामं करेमि, सव्वरुक्खसमिद्धं मा छिंदहा । ण छिण्णो । कतो [पासादो।' ___अण्णया एक्काए मातंगीए अंबडोहलो, भत्तारं भणति-आणेहि । अकालो अंबयाणं, रायारामाओ ओणाम५णीए ओणामेत्ता गहिता अंबा, उण्णामणीए उण्णामिता । रण्णा दिटुं-पदं ण दीसति, कहमंतेउरे ण माणूसो | है पविट्ठो ? जस्स एसा सत्ती सो अंतेउरमवि विणासेजा । अभयं भणति-सत्तरत्तभंतरे चोरमणुवणेतस्स णत्थि - जीतं । अभतो गवसति । एगत्थ य गोजो रमिउकामो। लोगो मिलितो। तत्थ अभतो भणति-जाव आढवेति गोजो ताव अक्खाणगं सुणेह एगम्मि दरिद्दसेट्टीकुले वड्डुकुमारी रूविणी । सा वरकामा देवं अञ्चेति । एक्कम्मि आरामे चोरिउं पुप्फाणि | उच्चेंती आरामिगेण दिट्ठा । कड्विउमारद्धो । सा भणति-मा मे विणासेहि, तव वि भगिणी भागिणेजी वा अत्थि । | भणति-एक्कहा मुयामि, जदि जद्दिवसं परिणिज्जसि तदिवसं भत्तारं अमिलिता मम सगासं एहि । ‘एवं होउ' त्ति विसज्जिता । परिणीया, तलिमे भत्तारस्स सब्भावो कहितो, विसजिता आरामं जाति । अंतरे चोरोहिं गहिता, तेसिं पि सव्वं कहियं, मुक्का गच्छति । अंतरा रक्खसो छण्हं मासाणं आहारत्थी णीति । सन्मावे सिढे मुक्का गता आरामितस्स सगासं । दिट्ठा-कतो सि आगता ? । भणति-सो समओ । कहं मुक्का सि भत्तारेणं । सव्वं कहेति । 'अहो! सच्चपतिण्णा, एत्तिएहिं मुक्कं कहं दुहामि ? ति मुक्का । पडिएंती सव्वेसि मज्झेण आगता । सव्वेहिं मुक्का । भत्तारसगासमक्खुता आगता। १जीवितम् ॥ २ नाटकादिकारी गायकः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy