________________
णिजु
forfor
अभतो जणं पुच्छति-एत्थ केण दुक्करं कतं ?। ईसालुया भणंति-भत्तारेण । छुहालुया-रक्खसेण ।।।। चिचु
पारदारिया-मालागारेणं । हरिएसो भणति-चोरेहिं । सो गहितो 'एस चोरो' त्ति । अहवा अंबकोइलियाओ णिजुयं .
कुक्कुडएहिं ओक्कतल्लियाओ हरिएसेहिं णिज्झाइयातो। 'एस चोरो' त्ति रण्णो उवणीतो । पुच्छितो, सब्भावो कहितो । । दसका-२० रण्णा भण्णति-जति णवरं एताओ विजाओ देहि तो न मारेमि । देमि त्ति । आसणत्यो पढिउमावाहेति, ण २० ज्झयणं लियसुत्तं वहति । राया भणति-किं ण वहति ? । पाणो भणति-अविणयगहिता, अहं भूमित्थो तुम आसणे । तस्स अण्णं
आसणं दाउं णीयतरे ठितो, सिद्धा । जहा अभएण उवाएण भावो णातो एवं सेहाणं पव्वावणे भावो नातव्यो । ॥२३॥
| "अट्ठारस पुरिसेसुं०" एतं पंचेकप्पे ॥
___ जीवचिंताए वि सेहादीणं उवाओ दरिसिज्जति-पच्चक्खतो अणुवलब्भमाणो जीवो सुह-दुक्खादीहिं | | साहिज्जति अत्थि त्ति, पञ्चक्ख[ तो] वि विजमाणो घडो दव्वतो कडियोसिणिज्जति (?), खेत्ततो गामातो | * || णगरं, कालओ हेमंताओ वसंतं जाति, भावतो पागेण सामतातो रत्तत्तं; एवं जीवो वि कम्मसहगतो दव्वतो
देवसरीरपरिच्चागे मणुस्ससरीरजोगलक्खणो अत्थेसो जीवो, दिटुंतो वैतिधम्मेण कुंभो, कुंभदव्ववत्थुत्ते सति चेतण्णविरहितमिति ण केणति जीवो ति भण्णति, तम्हा उवयोगलक्षणो अत्थि जीव इति । किंच
जो चेट्ठति कायगतो जो सुह-दुक्खस्सुवायतो निचं । विसयसुहजाणओ वि य सो अप्पा होति नायव्वो॥१॥
॥२३॥
चोदगो भणति-तव छज्जीवणियाए पँढविकातियादतो जीवा भणिहिंति, तत्थ एगिदिया उवओग-३० विरहिता घडसमाण त्ति न जीवा । गुरखो भणंतिहेउगतं साहणं छज्जीवणियाए, इहाऽऽगमप्पहाणं भण्णति
१ आम्रकोकिलिकाः-आम्रविट् कुर्कुटैः अवकृताः-हदिता इत्यर्थः। यद्वा आम्रकोकिलिकाः-आम्रछल्लिखण्डाः कुर्कुटैः ओकतल्लियाओ| चर्वित्वा निष्कासिताः वान्ता वा ॥ २पंचकप्पे इति पञ्चकल्पभाष्ये इत्यर्थः ॥ ३ वैधयेण ॥ ४ पृथ्वीकायिकादयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org