SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ || सव्वजीवाणं आहारादीयातो दस सण्णाओ पढिजंति, तहा "सव्वजीवाणं अक्खरस्स अणंतभागो निचुग्धाडिओ" [नन्दि० सू०४२] त्ति भणितं, अक्खरं पुण विण्णाणमेव, “जति पुण सो वि वरिजेज तेण जीवो अजीवत्तं गच्छेज्जा, सुट्ठ वि मेहसमुदए होति पहा चंद-सूराणं ।" [नन्दि० सू० ४२] | तहा “सव्वविसुद्धे उवओगे अणुत्तरोववातियाणं, उवरिमगेवेजाणं असंखेजगुणहीणे, एवं असंखेज्जयगुणहाणीए जाव पुढविकायिया" [ ], अण्णे सव्वत्थ अणंतगुणहीणे भणंति, तम्हा ते वि अव्वत्तेण उवओगेण उवओगलक्खणो त्ति जीवो एव ॥ ठवणाकम्मे ति दारं-तं च किंचि णिभं काऊण अभिरुइतस्स अत्थस्स परूवणं, जहां पोंडरीयज्झयणे कपोंडरीयणिभेण परमतदूसणं सव्वणयविरु(सु)द्धपवयणोवदेसो य एवमादि ठवणाकम्मं । ___ठवणाकम्मे उदाहरणं-मालागारो पुप्फे घेत्तूण वीहिं जाति । सन्नाडोप्पीलितेण सिग्धं वोसिरित्ता पुप्फपुडिया तोवरिं पल्लत्थिता । लोगो पुच्छति-किं पुप्फे छड्डेसि १ । भणति-देवेण अहं एत्थ सन्निहितो त्ति १० निदरिसणं दिण्णं । अपरिक्खएहि तं परिग्गहितं । अन्ज वि पाडलिपुत्ते हिंगुसिवं देउलं ॥ एवं जति किंचि पावयणीतं उड्डाहं [केणइ] कतं पैमादेण तं तहा पच्छादेतव्वं जेण पवयणओभावणा [ण] भवति । जहा ओहनिज्जुत्तीए (१) "ओद्धसितो य मरुतो साहू पत्तो जसं च कित्तिं च ।" [कल्पभा० गा० १७१६ पत्र ५०६] । १“अक्खरं णाम चेयण ति वा उवयोगो त्ति वा अक्खरं ति वा एगट्ठा" इति वृद्धविवरणे ॥ २ “जहा पुंडरीयज्झयणे पुंडरीयं परूवेतूण अण्णाणि मयाणि दूसियाणि, णिव्वयणं च सव्वणयविसुद्धं पवयणमुद्दिढे, एवमादि ठवणाकम्मं भण्णइ" इति वृद्ध विवरणे ॥ ३ मलोत्सर्गबाधोत्पीडितेन ॥ ४ पुष्पपुटिका उपरि पर्यस्ता ॥ ५प्रावचनिकम् ॥ ६ “पमायेणं ताहे तहा पच्छादेतव्वं जहा पजते पवयणुभावणा भवति" इति वृद्धविवरणे ॥ न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy