________________
|| सव्वजीवाणं आहारादीयातो दस सण्णाओ पढिजंति, तहा "सव्वजीवाणं अक्खरस्स अणंतभागो निचुग्धाडिओ" [नन्दि० सू०४२] त्ति भणितं, अक्खरं पुण विण्णाणमेव, “जति पुण सो वि वरिजेज तेण जीवो अजीवत्तं गच्छेज्जा, सुट्ठ वि मेहसमुदए होति पहा चंद-सूराणं ।" [नन्दि० सू० ४२] | तहा “सव्वविसुद्धे उवओगे अणुत्तरोववातियाणं, उवरिमगेवेजाणं असंखेजगुणहीणे, एवं असंखेज्जयगुणहाणीए जाव पुढविकायिया" [ ], अण्णे सव्वत्थ अणंतगुणहीणे भणंति, तम्हा ते वि अव्वत्तेण उवओगेण उवओगलक्खणो त्ति जीवो एव ॥
ठवणाकम्मे ति दारं-तं च किंचि णिभं काऊण अभिरुइतस्स अत्थस्स परूवणं, जहां पोंडरीयज्झयणे कपोंडरीयणिभेण परमतदूसणं सव्वणयविरु(सु)द्धपवयणोवदेसो य एवमादि ठवणाकम्मं ।
___ठवणाकम्मे उदाहरणं-मालागारो पुप्फे घेत्तूण वीहिं जाति । सन्नाडोप्पीलितेण सिग्धं वोसिरित्ता
पुप्फपुडिया तोवरिं पल्लत्थिता । लोगो पुच्छति-किं पुप्फे छड्डेसि १ । भणति-देवेण अहं एत्थ सन्निहितो त्ति १० निदरिसणं दिण्णं । अपरिक्खएहि तं परिग्गहितं । अन्ज वि पाडलिपुत्ते हिंगुसिवं देउलं ॥
एवं जति किंचि पावयणीतं उड्डाहं [केणइ] कतं पैमादेण तं तहा पच्छादेतव्वं जेण पवयणओभावणा [ण] भवति । जहा ओहनिज्जुत्तीए (१)
"ओद्धसितो य मरुतो साहू पत्तो जसं च कित्तिं च ।" [कल्पभा० गा० १७१६ पत्र ५०६] ।
१“अक्खरं णाम चेयण ति वा उवयोगो त्ति वा अक्खरं ति वा एगट्ठा" इति वृद्धविवरणे ॥ २ “जहा पुंडरीयज्झयणे पुंडरीयं परूवेतूण अण्णाणि मयाणि दूसियाणि, णिव्वयणं च सव्वणयविसुद्धं पवयणमुद्दिढे, एवमादि ठवणाकम्मं भण्णइ" इति वृद्ध विवरणे ॥ ३ मलोत्सर्गबाधोत्पीडितेन ॥ ४ पुष्पपुटिका उपरि पर्यस्ता ॥ ५प्रावचनिकम् ॥ ६ “पमायेणं ताहे तहा पच्छादेतव्वं जहा पजते पवयणुभावणा भवति" इति वृद्धविवरणे ॥
न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org