________________
पढम
एवं जीवादिचिंताए जदि परवादी भासमाणस्स छलं लहेज तस्स तं छलवयणं णयदिट्ठीए तहा वामोहेतव्वं के तिचु-१५ जहा निरुत्तरो भवति ॥
दुमपुणिजुयं पडप्पण्णविणासीदारं-एगस्स वाणितस्स बहुतीओ भगिणी-भागिणेजिमादीओ। घरसमीवे राउलगा] फियदसका- काणाडगायरिया संगीतं करेंति तिसंझं। ताओ महिलातो गीयसद्देण तेसु अज्झोववण्णातो कम्मं ण करेंति ।
ज्झयणं लियसुत् | वाणिएण चिंतितं-विणढे को उवातो? । मित्तस्स कहितं । सो भणति-सघरसमीवे वाणमंतरं करेहि । कतम्मि
| पाडहियाणं मोलं दाऊण संगीतवेलाए पडहे पाडावेति भेरि-झल्लरि-संखप्पारण । गंधव्वायरिया 'संगीतविग्घो' त्ति ॥२४॥
| राउलं उवट्ठिया । वाणियतो सदावितो । किं विग्धं करेहि ? । भणति-पराए भत्तीए देवस्स पडहे दवावेमि । राया | भणति-अण्णत्थ ठाह, किं देवस्स पूयाविग्घेण कतेण ? ॥
एवं आयरिएण सीसेसु कहिंचि | अज्झोववजमाणेसु उवातो कातव्यो तद्दोसनिरोहणत्थं । जीवचिंताए वि णोहितवादीणं अदूरयो जीवस्स अस्थिभावो पण्णविन्जति, तत्थ जति कोति भणेज-सव्वे भावा नत्थि किं पुण जीवो? । सो भण्णति-एयं ते सव्वभावपडिसेहगं| वयणं किं अत्थि णत्थि? जति अत्थि तो जं भणसि 'न सन्ति सव्वभावा' तं न भवति, अह नत्थि पडिसेहवयणाभावे अस्थिपक्खसिद्धी । सो एवमादीहिं हेऊहिं पडिहणितव्यो । पडुपण्णविणासी गतं । समत्तमाहरणमिति ॥
आहरणतद्देस त्ति दारं । तं चउव्विहं, तं जहा-अणुसट्ठी १ उवालंभो २ पुच्छा ३ णिस्सावयणं ४ । अणुसट्ठीए उदाहरणं___चंपाए जिणदत्तस्स धूता सुभद्दा रूविणी तच्चण्णियसलेण दिट्ठा, अज्झोववण्णो मग्गति । 'अभिग्गहियमिच्छादिढि' ति ण लभति । साधुसमीवं गतो धम्म पुच्छति । कहिते कवडसावगधम्मं पगहितो, उवगओ य से सब्भावो। साहणं आलोएति-मए दारियानिमित्तं कवडं आरद्धं, अण्णाणि अणुव्वयाणि देह । दिण्णाणि । ३०
१ अध्युपपन्नाः-रागवत्यः॥ २ अध्युपपद्यमानेषु रागभावमापद्यमानेध्वियर्थः ॥ ३ नास्तिकवादिनामदूरतः ॥
2-ARolicio-T21-08-20T
oothackre
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org