SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ । लोगपगासो सावगो जातो। कालंतरेण वरगा पट्ठविता । 'सम्मदिढि ति दिण्णा । कतविवाहा विसजिया । | जुयकं से घरं कतं । 'तच्चण्णिएसु भत्तिं न करेति' त्ति सासु-णणंदाओ पउट्ठाओ भत्तारस्स से कहेंति-एसा खम| गेहिं समं [लग्गा] । सो ण सद्दहति । [अण्णदा] खमगस्स भिक्खट्ठमतिगतस्स कणुगं लग्गं । सुभद्दाए जीहाए फेडितं । तिलगो से खमगललाडं पंस्सिण्णं संकेतो । उवासियाहिं 'सावगो सि' त्ति भत्तारस्स से सासूयं दरिसियं, ५ पैत्तीतं, ण तहा अणुवत्तति । सुभद्दा चिंतेति किं चित्तं जदि अहं गिहत्था छोभगं लभामि ? जं सासणस्स उड्डाहं ५ एतं कटुं । काउस्सग्गं ठिता । देवो आगतो-संदिसाहि । अयसं पमजाहि ति । देवो भणति-एवं, अहं चत्तारि वि णगरदाराणि ट्ठएहामि, भणिहामि य-जा पतिव्वता सा उग्धाडेहिति, तुमं चेव उग्घाडेहिसि, सयणपञ्चयनिमित्तं चालणिगतमुदगं दरिसेन्जाहि णिग्गलं । तं आसासेऊण गतो [देवो] । ठतियाणि [दाराणि]। आदण्णो जणो । आगासे वाया-मा किलिस्सह, जा सती ससएण चालणीगयमुदगं तं घेत्तूणं अच्छोडेति सा उग्वाडेज । कुलवहुवग्गो किलिस्संतो न सक्केति । सुभद्दा सयणमापुच्छति । अविसजेताणं चालणिगतेण उदगेण पाडिहेरे दरिसिते विसज्जिता। उवासितातो पवंचिंति-एसा किल उग्घाडेति! । 'चालणिगतं से उदगं ण गलति' त्ति विसण्णातो । ततो महाजणेण समुस्सुतेण दीसंती गता । अरहताणं णमोक्कारं काऊणं चालणीयो उदएण अच्छोडिता दारा । महता कोंचारवं करेमाणा तिण्णि दारा उग्घाडिया, उत्तरं न उग्धाडितं, भणितं-जा मए सरिसा एतं सा उग्घाडेजा । तं अज वि अच्छति । | णागरजणेण साहुक्कारो कतो सक्कारिता य ॥ एवं पिय-दढधम्मा वेयावच्चादिसु उज्जमंता अणुसासितव्वा, अणुज्जमंता संठवेतव्वा-सीलमंताणं इहेव | एरिसं फलमिति । जीवचिंताए वि जेसिं जीवो अत्थि ते अणुसासितव्वा-साधु एतं जं जीवो अत्थि, अम्ह वि १ जुयकं पृथगित्यर्थः ॥ २ प्रखिन्नं प्रखेदयुक्तमित्यर्थः ॥ ३ प्रत्ययितम् ॥ ४ छोभगं आलं दोषारोपमित्यर्थः ॥ ५ या सती 'खशयेन' खहस्तेन । जा सति समएण मूलादर्श पाठः॥ ६ समुत्सुकेन ॥ ०का०७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy