________________
दसका
णिजु- उदाहरणावेक्खो तहेति उवसंहारो ण वा तहेति साहणीयस्स उवणतो, जहा पडो पयत्तनिष्फण्णे ति तहा सद्दो वि, तिच- ण वा तहेति हेतुववदेसो ४ । पतिण्णाए पुणो वयणं निगमणं, जहा-तम्हा पयत्तनिप्फण्णत्तणेण अणिच्चो | ण्णिजुयं २० सद्दो ५ । एतं अवयवनिरूवणं। .
एतेहिं समए अत्थत्थपसाहणं । धम्मो पत्थुतो, तम्मि साहेतव्वे जीवत्थित्तं णिदरिसिज्जति, तम्मि विजमाणे लियसुच सव्वं सफलमिति भण्णति-अस्थि जीवो पतिण्णा, एकपदनामसिद्धेरिति हेतुः, दिद्रुतो घडो, जहा घड इति ऐगपतं नाम
| सिद्धं तं च वत्थु विज्जते तहा असमासपदं जीव इति, तम्हा एगपदसिद्धेरिति अत्थि जीवो, तस्स सरूवं चेयणत्तणं । ॥२०॥
दसावयवपरूवणं पुण-पतिण्णा पढमो अवयवो १ पतिण्णासुद्धी २ हेऊ ३ हेउसुद्धी ४ दिद्रुतो ५ दिटुंतविसुद्धी ६ उवसंहारो ७ उवसंहारसुद्धी ८ निगमणं ९ निगमणविसुद्धी दसमो १० । एते एत्थेव उवरिं भण्णिहिंति । पतिण्णा अक्खरथोववइत्तो फुडा इति । हेतुरपि तदुभयमतिकम्म पहाणमिदमत्थसाहणमिति । भणितं चताव पइण्णाओ हेउणा वि सह णोवलब्भते अत्थो। जाव [य लोगपसिद्धो दिद्रुतो न पयासति ॥१॥
]॥२३॥ अतो दिटुंतेगट्टितनिहुत्तिगाहा इमा
णातं १ आहरणं ति य २ 'दिढतो ३ वम्म ४ निदरिसणं ५ तह य ।
एगढ तं दुविहं चउब्विहं चेव णायव्वं ॥ २४ ॥ णातं आहरणं ति यःणजंति अणेण अत्था णातं आहरति तमत्थे विण्णाणमिति आहरणं २। "दिवोऽस्स अंतो दिर्सेतो ३। उवेच्च माणं उवमा, तब्भावो ओवम्म४। अहिकं दरिसणं निदरिसणं ५।
१ उपनयः ॥ २ अस्त्यर्थप्रसाधनं धर्मास्तिकायाद्यर्थप्रसाधनमित्यर्थः ॥ ३ एकपदम् ॥ ४ अक्षरस्तोकवचस्तः स्फुटा ॥५ नायमुदा| हरणं सा० हाटी । खं० वी० आदर्शयोः वृद्धविवरणे अस्यां चागस्त्यचूर्णौ णातं आहरणं इत्येव पाठो वर्तते ॥ ६ दिटुंतु ३ वमाण ४नि हाटी०॥७दिट्रस्समंतो मूलादर्श ॥
॥२०॥
देवस्समंतो मूलादविवरणे अस्यां चागस्थः ॥ ३ एकपदम् ॥ ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org