SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ५ **|| जिणवयणं सिद्धं चैव भण्णती कत्थई उदाहरणं । आज उ सोयारं हेऊ वि कर्हिचि भण्णेज्जा ॥ २२ ॥ जिणवयणं सिद्धं चेव० । जिणा चउव्विहा जहा पुव्वं भणिता । तेसिं भावजिणाणं वयणं सव्वण्णुत्तगण अकोप्पं निव्वयणिज्जं पुव्वपसिद्धमेव । भणितं च वीरागा हि सव्वण्णू मिच्छा णेव पभासती । जम्हा तुम्हा वती तस्स तच्चा भूतत्थदरिसिणी ॥ १ ॥ ] ॥ २२ ॥ किंच ण केवलं हेऊ, उदाहरणमवि । अहवा पंचावयवमवि उपपातिज्जति ति गाहा— कत्थति पंचावयवं दसहा वा सव्वहा ण पडिसिद्धं । णय पुण सव्वं भणति हंदी ! सवियारमक्खातं ॥ २३ ॥ कत्थति पंचावयवं सिस्समतिसामत्थावेक्खं भण्णति, दसावयवमवि संभवति । आह - जति पंच| दसावयवोववण्णमत्थविवरणसमत्थमत्थि वयणं किण्ण तेणेव वक्खाणिज्जति सैता ? | आयरिया भणति -हंदी ! सवियारमक्खातं, हंदीति उपप्पदरिसणे, एवं गिण्ह - एत्थ वा पगरणे पगरणंतरेसु वा कयाइ आगममेत्तमेव | कहिज्जति, केंदादि सहेतुकं, आगम-हेउ-दिट्टंता वा, अहवा सोपसंहारा पइण्णा, हेउ-दिट्टंतोवसंहार - णिगमणेहिं वा णिरुविज्जति आगमवयणं पंचहिं, दसहिं वा । Jain Education International एतेसिं पंचण्हं अवयवाणं लक्खणं लोगसिद्धे अत्थे फुडं निदरिसिज्जति ततो समए अत्थपसाहणं भविस्सतिसाहणीयनिद्देसो पतिष्णा, जहा अणिच्चो सद्दो १ । उदाहरणसाधम्मेण साहणीयस्स साहणं हेऊ, वैधम्मेण वा, जहा | पयत्तनिप्पण्णत्तणेण साहणीयधम्मेण २ । तद्धम्मभावी दिट्टंतो उदाहरणं, तव्विवज्जए वा, विवरीयं जहा पडो ३ । १ उपपातजुति ति मूलादर्शे । उपपाद्यत इति ॥ २ ° वेक्खत्थं भण्णति मूलादर्श ॥ ३ सदा निरन्तरम् ॥ ४ कदाचित् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy