SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ णिजु चिचु- णिजुयं एस बारसविहो तवो आसवनिरोहसमत्थो निज्जराकारणं च, “तपसा निर्जरा च" [तत्वा० ९-३] इति वचनात् , परमं धम्मसाहणं, तेणं अहिंसा-संजमन्तवसाहितो मंगलमुक्किटं धम्मो भवति । सुत्तप्फासितनिज्जुत्ती गता, वित्थारेण य उवरिं भण्णिहिति । उवघायपदत्था य संभवत उक्ता। चालणेदार्णि-चालणा पुण सुत्तं पुच्छितगिति(?) चोदगवयणं । किं चणि त्य गमवत्थं च ऊणं वाऽधियमेव य । संदिद्धं पुणरुत्तं च असिलिटुं च चोदणा ॥१॥ दसका-२० लियसुत्तं ॥१९॥ आह चोदगो-'धम्मो मंगलमुक्किट्ठ'मिति भणिते किमहिंसा-संजम-तवगहणेण पैतोयणं ? जतो ताणि चेव धम्मसाहणाणि तम्हा पुणरुत्तदोसोऽयं । चालणा गता ॥ पसिद्धी भण्णति, तं पुण पच्चवट्ठाणं इमंअण्णातं थितितोपेतं विरोधोपत्थितं णयो । दूसिय पञ्चवत्थाणं सिद्धिमाहु मणीसिणो ॥१॥ गर्म-पसु-देसातीणिद्धारणत्थं पहाणसाहणग्गहणं, अहिंसा-संजम-तवेहिं जो साहिजति सो धम्मो मंगल* मुक्किट्ठ । सुत्तगतं चोदणावत्थाणं भणितं । इदाणी पुणो चोयइ-किं एस धम्मो आणाए पडिवजितव्वो अह किंचि* कारणमवि पैडिवादणत्थमत्थि ? । 'अत्थि' गुरवो भणंति-सव्वण्णुमयमिति पहाणमाणापडिवत्तिकारणं किंतु सीसस्स मंतिविउद्धत्तणमभिसमिक्ख कारणातिवित्थारोपेतमवि भण्णति त्ति । निजत्तिगाहा १“जो अहिंसा-संजम-तवजुत्तो सो धम्मो मंगलमुष्टुं भवइ ।" इति वृद्धविवरणे ॥ २-तपःसाधितः॥ ३ प्रयोजनम् ॥ ४ गाम-पसु मूलादर्श ॥ ५ प्रतिपादनार्थमस्ति ?॥ ६ मतिविबुद्धत्वमभिसमीक्ष्य कारणादिविस्तारोपेतमपि भण्यत इति ॥ ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy