________________
forthaforac%argarh
|
सव्वजोगकृतोवरतं पंचरहस्सक्खरुच्चारणाकालं सेलेसि वेदणीया-उ-णाम-गोतनिस्सेसखवणमणियत्तिसभावं केव-| | लिस्स तं परमसुक्कं समुच्छिण्णकिरियमणियदि ४ । एतेसिं लक्खणाणि-अव्वहे १ असम्मोहे २ विवेगे ३ विओ-1 सग्गे ४ । 'अव्वहे विण्णाणसंपण्णो न बीभेति ण चलति १ 'असम्मोहे' सुसण्हे वि पयत्थे ण सम्मुज्झति २ 'विवेगे' सव्वसंजोगविवेगं पेच्छति ३ 'वितोसग्गे' सव्वोवहिवितोसग्गं करेति ४ । ईमातो अणुप्पेहातो-अवाताणु५ पहा १ अणंतवत्तियाणुप्पेहा २ असुभाणुप्पेहा ३ विपरिणामवत्तियाणुपेहा ४ । जहत्थं औसवावा पेक्खति १ | संसारस्स अणंतत्तं०२ असुभत्तं०३ सव्वभावविपरिणामित्तं०४।ताणि पुण चत्तारि वि सुक्कज्झाणाणि सामिविसेसेण त्रि-एक-काययोग-अजोगाणं । त्रिजोगाणं भंगितसुतपादीणं पुहत्तवितकं, अण्णतरएगजोगाणं एगत्तवियकं, कायजोगाणं सुहमकिरितमपडिवाति, अजोगाणं समुच्छिण्णकिरियमणियदि । मणसोऽवस्सभावे वि पाहण्णण निद्देसो सेसाण वि जोगाणं । जहा-"सव्वं कुटुं तिदोसं हि पवणेण तु तिगिच्छितं ।" [
]। एतेसिं पुण सुक्कज्झाणाणं जहा जोगकतो विसेसो तहा इमो वि-एकाहारं सवितक्कं विचारं पढम, बितियं च परमाणुम्मि अण्णत्थ वा एगदव्वे समसियमुभयं अवितकाविचारं तु कट्टे व तुल्लता अविचारं बितितं । को पुण वितक्को विचारो वा । भण्णति-वितक्को पुव्वगतं सुतं, अत्थ-वंजण-जोगसंकमणं वियारो, एगदव्वविवण्णादिपज्जाओ अत्थो, वंजणं सद्दो, | जोगा कायादयो । एतं सुक्कं । चतुविहमवि ज्झाणं परिसमत्तं ५॥
विओसग्गो पुण-वितोसग्गो-परिचागो, सो बाहिर-ऽब्भतरोवहिस्स जिण-थेरकप्पियाणं चेल-अचेला दुविहा बारसावसाणचउद्दसोवग्गहे अणेगविहगण-भत्त-सरीर-वाया-माणसाणं अभंतरस्स मिच्छादरिसणा-ऽविरति-पमायकसायाणं वितोसंग्गो इति ६ । अन्भतरो तवो॥
१ पञ्चह्रस्वाक्षरोचारणाकालम् ॥२ "विवेगो विउस्सग्गो संवरो असम्मोहो, एते लक्खणा सुक्कस्स" इति वृद्धविवरणे ॥ ३ “इदाणिं अणुप्पेहाओ, तं०-असुहाणुप्पेहा अवायाणुप्पेहा अणंतवत्तियाणुप्पेहा विप्परिणामाणुप्पेहा।" इति वृद्धविवरणे ॥ ४ अपायानुप्रेक्षा ॥ ५ आश्रवापायम् ॥ ६ भङ्गिकश्रुतपातिना दृष्टिवादश्रुतपाठिनामित्यर्थः ॥ ७ “विओसम्गो त्ति वा विवेगो त्ति वा अधिकरणं ति वा छहणं ति वा वोसिरणं ति वा एगट्ठा।" इति वृद्धविवरणे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org