SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पदम चिचु फियज्झयणं णिज-1|| संसारुव्वेगकरणं संसाराणुप्पेहा, “धी संसारो जहियं०" गाहा [मरण० गा० ५९९] ४ । एसा ण केवलमप्पमत्त संजतस्स उवसामग-खवगसेढीपज्जवसाणे उवसंतकसायस्स खीणकसायस्स एकारसंगवितो । एवमणेगविहाणं णिजुयं | धम्मज्झाणमुपदिढे ३।। दसका धम्ममुपवादितगुण । अणंतरुद्दिटुं तु तस्स सुत्तं (१ चतुत्थं सुकं), तं चतुविहं, तं जहा-पुहत्तवियकं | लियसुत्तं सवितारं १ एगत्तवियकं अविचारं २ सुहुमकिरियमपडिवादिं ३ समुच्छिण्णकिरियमणियट्टि ४ । परमाणु-जीवादि-| एकदव्वे उप्पाय-विगम-धुवभावपजायाणेगणयसमाहितं पुहत्ते वा यस्स चिंतणं वितक्कसहचरितं सविचारं च एतं पुहत्तवियकं सविचारं १ । जं पुण पज्जवंतरविणियत्तितमेगपज्जवचिंतणं सवितक्कमेव विचारविउत्तं तु तं एगत्तवियक्कमविचारं २ । तं ऐतं उभयं सामिविसेसेण सुक्कलेसस्स चोदसपुत्वधरस्स अणुत्तरोववाताभिमुहस्स उत्तमसंघयणस्स । उत्तरमवि उभयं उत्तमसंघयणाधिकारा तस्सेव, जेण जीवा नियमा पढमसंघयणे सिझंति । बितियं सुक्कज्झाणमतिकंतस्स ततियमप्पत्तस्स एतं झाणंतरं, एत्थ वट्टमाणस्स केवलनाणमुप्पजति । जं पुण भवधारणीयकम्माणं वेयणिज्जादीणं आयुसमधिकाणं अचिन्तमाहप्पसमुग्घायसमीकयाणं तुलेसु वा समुग्घायाभावे अंतोमुहुत्तभाविपरमपदस्स मण-वयण कायजोगणिरोधपरिणतस्स तिभागूणोरालियसरीरत्थितस्स केवलिस्स सण्णिपंचेंदियबेइंदिय-पणगजीवापज्जत्तगाहोसंखेजगुणहीणसुहमजोगत्तं पडिवायविजुतं तं सुहमकिरियमपडिवाति ३ । जं तु ॥१८॥ १“धी ! संसारो जहियं जुवाणओ परमरूवगव्वियओ। मरिऊण जायइ किमी तत्थेव कलेवरे नियए ॥” इति पूर्णा गाथा ॥ २ उपपादितगुणम् ॥ ३ सविचारम् ॥ ४“मुहुमकिरियं अणियदि ३ समुच्छिन्नकिरियं अप्पडिवादि ४।" इति वृद्धविवरणे। व्याख्याप्रज्ञप्ति श० २५ उ० ७ स्थानाङ्गसूत्र स्था० ४ उ० १ सू० २४७ ध्यानशतक गा. ८१-८२ प्रभृतिष्वयमेव नामप्रकारो दृश्यते। औपपातिकोपाङ्ग सू० २० तत्त्वार्थादिषु पुनः श्रीअगस्त्यसिंहपादप्रतिपादितो नामप्रकारो दृश्यते॥ ५ "तत्य आदिल्लाणि दोणि चोद्दसपुव्विस्स उत्तमसंघयणस्स उवसंत-खीणकसायाणं च भवति ।" इति वृद्धविवरणे ॥ ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy