________________
विजतो २। पुण्णा-ऽपुण्ण-कम्मप्पगडि-ठिति-अणुभाव-प्पएसबंधविविहफलोदयचिंतणं विपाकविजतो ३। अत्थिकाय-लोग-दीवोदहि-पव्वय-णदी-वलय-दव्व-खेत्त-काल-पज्जवविचयणं संठाणविजतो४। तदत्थं सुतिसमण्णाहारो धम्मं । तं इंदियादिप्पमातणियत्तमाणसस्सेति भण्णति अपमत्तसंजयस्स । तस्स सामिणो लक्खणाणि, तं जहाआणारुयी १ निसग्गरुयी २ सुत्तरुयी ३ ओगाढरुयी ४ । आणारुयी-तित्थगराणं आणं पसंसति १ निसग्गरुती-सभावतो जिणपणीए भावे रोयति २ सुत्तरुयी-सुतं पढंतो संवेगमावज्जति ३ ओगाढरुयी-णेयवायभंगगुविलं सुतमत्थओ सोऊणं संवेगजातसड्डो झातति ४ । आलंबणाणि से चत्तारि जहा विसमसमुत्तरणे वल्लिमादीणि, तं०
वायण १ पुच्छण २ परियट्टण ३ धम्मकहातो ४ । इमा पुण से अणुपेहाओ, तंजहा-अणिचाणुप्पेहा १ असरणाणुकाप्पेहा २ एगत्ताणुप्पेहा ३ संसाराणुप्पेहा ४ । संगविजयणिमित्तमणिच्चताणुप्पेहं आरभते, "सव्वट्ठाणाइं असासताइं०" *गाहा [मरणसमाहीए गा० ५७४] १ । धम्मे थिरताणिमित्तं असरणतं चिंतयति, "जम्म-जरा-मरण." गाहा १० [मरण० गा० ५७८] २१संबंधिसंगविजताय एगत्तमणुपेहेति, "एक्को करेति कम्म०" गाहा [महापञ्चक्खाणे गा.१५]३॥
१ "सीसो आह-अवाय-विवागविजयाणं को पइविसेसो ?। आयरिओ भणइ-अवायो एगतेण चेव अवादहेऊहिं कम्महिं भवइ, जेहिं असुहेहिं संसारियाई दुक्खाई पार्वति ताणि चेव कम्माणि वावहारियणयस्स अवायो भण्णइ । कहं ? जहा लोगे अण्णवेबए “अण्णमया वै प्राणाः" जम्हा किर अण्णेण विगा पाणा ण भवंति तम्हा लोगेण अण्णं चेव पाणा कया, एवं इहई पि जम्हा मिच्छादरिसणा-ऽविरइपमाद-कसाय-जोगेहिं विणा णावायो भवइ तम्हा ताणि चेव अबातो भण्णइ । भणियं च-इहलोइए अबाए अदुवा पारलोइए । चिंतयतो जिणक्खायं धम्म झाणं झियायइ॥१॥ विवागो पुण सुभा-ऽसुभाणं कम्मार्ण जो अणुभावो तं चितइ सो विवागो। भणियं च-"सुहाणं असुहाणं च कम्माण जो विवागयं । उदिण्णाणं च अणुभार्ग धम्मज्झाणं झियायइ ॥१॥" अवाय-विवागाणं एस विसेसो त्ति गयं ।" इति वृद्धविवरणे पत्र ३२-३३ ॥ २- प्रमाद-॥ ३-४ “ओगाहरुयी" इति वृद्धविवरणे ॥ ५ नयवादभङ्ग-॥ ६ ध्यायति ॥
७"आलंबणाणि वायण-पुच्छण-परियट्टणा-ऽणुचिंताओ।" इति ध्यानशतके गा० ४२ ॥ ८"सब्वट्ठाणाई असासताइं इह चेव देवलोगे य । सुर-असुर-नरादीणं रिद्धिविसेसा सुहाई वा ॥” इति पूर्णगाथा ॥ ९ “जम्म-जरा-मरण-भएहऽभिदुते विविहवाहिसंतत्ते । लोगम्मि णत्थि सरण जिणिंदवरसासणं मोत्तुं ॥" इति पूर्णा गाथा ॥ १० "एको करेति कर्म फलमवि तस्सेक्कओ समणुहोइ । एको जायइ मरइ य परलोयं एकओ जाइ॥" इति सम्पूर्णा गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org