SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ णिज C अट्टाणंतरसमुद्दिष्टुं रोदं । तं चउविहं-हिंसाणुबंधी १ मोसाणुबंधी २ तेणाणुबंधी ३ सारक्खणाणुबंधी ४। पढम चिचु- हिंसाणुबंधी-सया सत्तवहपरिणामो सीहस्सेव १, मोसाणुबंधी-परब्भक्खाण-पेसुण्ण-परुसवयणरती २, तेणाणुबंधीणिजुयं | परदव्वहरणाभिप्पातो निच्चं ३, सारक्खणाणुबंधी असंकणिज्जेसु वि संकितस्स परोवमद्देण वि संतसरीरसारक्खणं ४. प्फियदरकासव्वत्थ सुतिसमण्णाहारो। तं कस्स भवति ? अविरतस्स देसविरतस्स य तिव्वकण्ह-नील-काउलेसस्स । इमाणि ज्झयण लियसुत्तं तज्झाइणो लक्खणाणि-उस्सण्णदोसो १ बहुदोसो २ अण्णातदोसो ३ आमरणंतदोसो ४ । हिंसादीणं अण्णतरे | ॥१७॥ अणवरतं पवत्तमाणो उस्सण्णदोसो १ । हिंसादिसु सव्वेसु पवत्तमाणो बहुदोसो २ । अण्णावहिंसादिदोस-फल विवागो तिव्वतदज्झवसाणो अण्णातदोसो ३ । परिगिलायमाणो वि आगतपच्चादेसो अभिमुहीभूतकम्मोदतो कालसोगरिक इव हिंसादिसु अपच्छाणुतावी आमरणंतदोसो ४।२। पसत्थमुवरिमं झाणदुगं । तत्थ पढमं धम्म, तं चउव्विहं चैउपडोतारं । पडोतारवयणं सव्वविसेससूतणत्थं २० | तस्स विंधतो-आणाविजए १ अवायविजए २ विपाकविजए ३ संठाणविजए ४ । आणा-वीतरागवयणं, तेण विजयणं विजतो-जिणभणित-दिद्वेसु भावेसु धम्मा-ऽधम्मा-ऽऽगास-जीव-पोग्गलत्थिकाय-पुढविकायादि-समिति||गुत्ति-समय-लोगंत समुप्पत्ति-विगम ध्रुवादिसु परमसुहुमेसु हेउ-दिटुंतादीतेसु वि सुतोवएसेणेव एवमेतदिति अज्झव-14 |सातो आणाविजतो, जहा-"तमेव सच्चं निस्संकं जं जिणेहिं पवेदितं" [आचाराङ्गे श्रु० १०५ उ० ५ सू०३] १। मिच्छादरिसणा-ऽविरति-पमाद-कसाद-जोगाणं इह परलोए य विवागा इति णिच्छतो पसत्थनिच्छओ वा अंवात ॥१७॥ १ मृषानुबन्धि-पराभ्याख्यान-पैशुन्य० ॥ २ खकशरीरसंरक्षणम् , सर्वत्र स्मृतिसमन्वाहारः ॥ ३ तङ्ख्यायिनः॥४-कर्मोदयः कालशौकरिक इव । कालशौकरिक इति एतन्नामा महाघातुकः कषायी ॥ ५ चतुष्प्रत्यवतारम् । प्रत्यवतारवचनं सर्वविशेषसूचनार्थम् ॥ ६ विधयः प्रकारा इत्यर्थः ॥ ७°सु मेओ दि मूलादर्शे । हेतु-दृष्टान्तातीतेष्वपि ॥ ८-कवाय-१९ निश्चयः ॥ १० अपायविजयः अपायविचयो वा ॥ * Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy