SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ROORNOON |Meforliestock तस्स विप्पओगाभिकंखी सतिसमण्णा० । आतंको-दीहकालो कुट्ठाति जेण कहिंचि जीवति, "तकि कृच्छ्रजीवने" इति एतस्स रूवं, आयंकस्स उवद्दवो आसुकारी वा सूलातिरोगो, “रुजो भंगे" सद्दो, रुजतीति रोगः, अत एव आयंकग्गहणेण रोगो वि घेप्पति, जेणं आयंकस्स उवद्दवो ण पत्तेयं, तस्स विप्पतोगत्थं सतिसमण्णाहारं काउं| झायति ततियभेदो ३ । परिज्झितकाम-भोगसंपउत्ते तस्स अविप्पओगाभिकंखी [ सतिसमण्णागते यावि भवति । ६ परिझा अभिज्झा अभिलासो, कामो–फरिसो, तदुपकारिणो सेसिंदियविसया भोगा, परिज्झितो-अभिलसितो, तेहिं ६ संपउत्तो। परिज्झितो परिज्झा जस्स संजाता तारकादिइतचि परिज्झितो । जं वा इंद-चक्कवट्टिमहाभोगाभिलासेण सति वा असति वा तधेतदुपपत्तिसुतिसमण्णाहरणं णिदाणं नाम चतुत्थमट्टविहाणं ४। । को पुण अट्ट झातति ? सामिविसेसेणं सो अविरत-देसविरत-पमत्तसंजता । कण्ह-नील-काउलेस्सा अंतग्गतो भावो । तेसिं इमे क्रियाविशेषा भावसूचकाः, तं०-कंदणता १ सोतणता २ तिप्पणता ३ विलवणता ४ । कंदणंमहता सद्दण विरवणं संपओग-विप्पओगत्थं १ सोयणं-अंसुपुण्णनयणस्स रोयणं २ तिप्पणं-अंतग्गतजरेणं तितोगपरितावो ३ विलवणं-'हा हा ! कट्ठ, अहो ! विणट्ठो ह'मिति सोगसंबद्धमणेगसो भोसणं ४।१।। १ "तत्य आतंको णाम-आसुकारी, तं०-जरो अतीसारो सूलं सज्जहूओ एवमादि, आतंकगहणेण रोगो वि सूइओ चेव, सो य दीहकालिओ भवइ, तं०-गंडी अदुवा कोढी० [आचा० श्रु०१ अ०६ उ.१ सू०२] एवमादि' इति वृद्धविवरणे ॥२ शूलादिरोगः ॥ ३ धातुरित्यर्थः ॥ ४ विप्रयोगार्थ स्मृतिसमन्वाहारम् ॥ ५“परिज्झ त्ति वा पत्थणं ति वा गिद्धि त्ति वा अभिलासो त्ति वा लेप्प त्ति वा कंख त्ति वा एगट्ठा" इति वृद्धविवरणे॥ ६ “तत्थ कामम्गहणेण सहा रूवा य गहिया, भोगग्गहणेणं गंध-रस-फरिसा गहिया" इति वृद्धविवरणे ॥ ७ ध्यायति ॥ ८°ण भितोग मूलादशैं । अन्तर्गतज्वरेण त्रियोगपरितापः । “तिप्पणया नाम-तीहि वि मण-वयण-काइएहिं जोगेहिं जम्हा तप्पति तेण तिप्पणया।" इति वृद्धविवरणे ॥ ९ एतदातध्यानचतुर्लक्षणानन्तरं वृद्धविवरणकृता ["अहवा कूवणया ककरणया |तिप्पणया विलवणया। तत्थ] कूवणया नाम-माति-पिति-भाति-भगिणी-पुत्त-दुहित्तमरणादी महइमहतेण सहेण रोवइ त्ति कूवणया । ककरणया नाम-जो घडीजंतर्ग व वाहिज्जमाणं करगरइ सा ककरणया। तिप्पणया-विलवणयाओ पुन्ववण्णियाओ।" इति प्रकारान्तरेणापि लक्षणचतुष्क |निष्टडितमस्ति । ₹०का.५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy