SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ *** * * तिचु * * * णिज- एतं न घडते केवलिणो, आभिणिबोहियभेदो चिंत त्ति, तम्हा दढमज्झवसाणं झाण"मिति, ते अविदितविग्गहभेदा: सुत्तदसणेणं बुद्धिमाहप्पमभिलसंति, परिफग्गु जंपियं, दढमज्झवसाओ एतं विसेसेण चिंतारूवं, को एतस्स अज्झवणिजुयं सातो ? यदुक्तं का चिंता ?, तक्कादतो सव्वे आभिनिबोहियनाणभेदा पढिता तत्त्वार्थे । कालनिरोहो आ मुहुत्तातो, प्फियदसका- 1 एगनाणस्स चिरमवत्याणमतक एगनाणस्स चिरमवत्थाणमसक्कं ती एतं उक्करिसेणं । तं सौमण्णलक्खणोववातियं झाणं पत्तेयं ज्झयणं लियसुत्तं १५ लक्खणभेदेण इमाणि चत्तारि अट्टरोद्द-धम्म-सुक्काणि । ऋतं-दुःखं तन्निमित्तं दुरज्झवसातो अट्ट १ । रोदतीति रुद्रः, तेण कृतं रौद्रं-अतिक्रूरतालिङ्गितम् २। खमादिधम्माऽणपेतं धम्म ३। सु त्ति-सुद्धं शोकं वा क्लामयति ॥१६॥ सुक्कं ४ । परिणामविसेसो य फलविसेससूतितो ति भण्णति__ अट्टे तिरिक्खजोणी, रोदज्झाणेण गम्मती णरयं । धम्मेण देवलोगं, सिद्धिगती सुक्कझाणेणं ॥१॥ अट्टमवि सविसए लक्खणभेदेण चउधा । तस्स पढमभेदरूवं-अमणुण्णसंपओगसंपउत्ते तस्स विप्पओगाभिकंखी सतिसमण्णागते यावि भवति । अमणुण्णं-अणिटुं, एगीभावेण पगरिसेण य जोगो संपओगो, तेण अमणुण्णेण | संपउत्तो, तस्स विप्पओगाभिकंखी 'सतिसमण्णागते' चिंतामणुगते तदेगग्गो चिंतानिरोहेण तमेव झायति, 'कहमणि-2 ह्रविसयविप्पओगो भवेज ? इटेहिं वा संपयोगो?? ति सैंतिसमण्णाहरणमेव तिव्वराग-दोसाणुगतो कम्ममुवचिणति, पढमभेओ १। विवरीओऽयमुत्तरो-मणुण्णसंपओगसंपउत्ते तस्स अविप्पओगाभिकंखी सतिसमण्णागते यावि भवति ।मणुण्णा-मणोभिरामा विसता तेहिं संपउत्तो तेसिं अविप्पतोगत्थं तहेव सतिसमण्णा-/२५ हरणमेव ते अचंतमभिलसंतो दुक्खपडिभीतो करेति बितियभेदो २। अतो पुण आयंकसंपओगसंपउत्तो। १ विग्रहः-समस्तपदपृथक्करणम् ॥ २ तर्कादयः ॥ ३“आ मुहूर्तात्" तत्त्वार्थ० ९-२८॥ ४ सामान्यलक्षणोपपादितम् ॥ ॥१६॥ ५“तत्थ संकिलिट्ठज्झवसायो अट्ट १ । अइकूरझवसाओ रोई २ । दसविहसमणधम्मसमणुगतं धर्म ३। सुकं असंकिलिट्ठपरिणाम अविह वा कम्मरयं सोधति तम्हा सुक्कं ४।" इति वद्धविवरणे॥ ६ स्मृतिसमन्वागतः। “सतिसमन्नागते नाम चित्तनिरोह काउं झायई" इति वृद्धविवरणे ॥ ७ स्मृतिसमन्वाहरणमेव ॥ ८ अविप्रयोगार्थ तथैव स्मृतिसमन्वाहरणमेव ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy