SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ रोगी ५। सिक्खगो अहुणपव्वतितो ६ । साहम्मितो लिंग-पवयणचतुभंगो-तत्थ पवयणतो लिंगतो य जहा साहू साहुस्स, पवयणतो नो लिंगतो जहा साधू सावगस्स, णो पवयणतो लिंगतो निण्हतो, जो णो लिंगतो णो पवयणतो सो णेव साहम्मिओ ७ । कुल-गण-संघा पसिद्धा ८-१० । ३॥ सज्झाओ पंचविहो, तं जहा-वायणा १ पुच्छणा २ परियट्टणा ३ अणुप्पेहा ४ धम्मकहा ५। वायणा५ सीसस्स अज्झावणं १। पुच्छणा-सुत्तस्स वा अत्थस्स वा संकितस्स २ । पेरियट्टणं-पुव्वपढितस्स अब्भसणं ३। अणुप्पेहा-सुत्त-ऽत्थाणं मणसाऽणुचिंतणं ४ । धम्मकहा-जो अहिंसालक्खणं धम्ममणुयोग वा कहतति ५॥४॥ ईदाणिं झाणं । तस्स इमं सामण्णं लक्खणं-एगग्गचिंता निरोहो झाणं, अग्गसहो आलंबणे वदति. एगग्गोएगालंबणो, आलंबणाणि विसेसेण भणिहिंति, एगग्गस्स चिंता एगग्गचिंता, एतं झाणं छउमत्थस्स; निरोहो केवलिणो जोगस्स, चिंता नत्थि त्ति । “केवलिणो तन्निरोहो न संभवति" ति केति, तं न, दव्वमणनिरोहो तस्स भगवतो, जति एगग्गचिंता झाणं ततो जोगनिग्गहो सुतरामेव । जे पुण भणंति-“एगग्गचिंतानिरोहो झाणं ति १ अधुनाप्रबजितः-नवदीक्षितः ॥ २ “परियट्टणं ति वा अब्भसणं ति वा गुणणं ति वा एगट्ठा" इति वृद्धविवरणे ॥ ३ कथयति ॥ ४ "इदाणिं झाणं-तं च अंतोमुहुत्तियं भवइ । तस्स य इमं लक्खणं, तं०-दढमज्झवसाणं ति । केई पुण आयरिया एवं भणंति-“एगग्गस्स चिंताए निरोधो झाणं" एगग्गस्स किर चिंताए निरोधो तं झाणमिच्छंति, तं छउमत्थस्स जुज्जइ, केवलिणो न जुजइ त्ति । किं कारणं ! जेण मइ त्ति वा सुति त्ति वा सण्ण त्ति वा आभिणिबोहियणाणं ति वा एगट्ठा, केवलिस्स य सव्वभावा पञ्चक्ख त्ति काऊग आभिणिबोहियणाणस्स अभावे कओ चिंतानिरोधो भवइ ? तम्हा “एगग्गचितानिरोधो झाणं” इति विरुज्झते, दढ़मज्झवसाओ पुण सव्वाणुवाइ त्ति काऊण । जेसिं पुण आयरियाण “एगग्गचिंता निरोधो झाग तेसिं इमो वक्खाणमग्गो-एगग्गस्स य जा चिंता [निरोधो य] तं झाणं भवइ, एते दोण्हाणं, तत्थ एगम्गस्स चिंता एतं झाणं छउमत्थस्स भवइ, कहं ? जहा दीवसिहा निवायगिहावत्थिया वि किंचि कालंतरं निचला होऊण पुणो वि केणइ कारणेण कंपाविजइ, एतं छउमत्थस्स झाणं, तं कम्मि वि आलंबणे कंचि कालं अच्छिऊण पुणो वि अवत्थंतरं गच्छइ; जो पुण एगग्गस्स निरोधो एयं झाणं केवलिस्स भवइ, कम्हा ? जम्हा केवली सव्वभावेसु केवलोवयोगं णिरंभिऊण चिट्ठइ।" इति वृद्धविवरणे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy