SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ पढम तिचु 121**** णिज- जा सहहणता सद्दहियस्स य काएण फासणया विहिणा य परूवणया एस चरित्तविणयो ३। | मणविणयो-आयरियादिसु अकुसलमणवजणं कुसलमणउदीरणं च ४ । एवं वायाविणओ वि ५। कायविणतोणिजुयं तेसिं चेवाऽऽयरियादीणं अद्धाण-वायणातिपरिसंताणं सीसादारब्भ जाव पादतला पयत्तेण विस्सामणं ६ । ओवया फियदसका- रियविणतो सत्तविहो, तं०-सदा आयरियाण अब्भासे अच्छणं १ छंदाणुवत्तणं २ कारियनिमित्तकरणं ३ ज्झयणं लियसुत्त २०॥ कतपडिकतिता ४ दुक्खस्स गवेसणं ५ देस कालण्णुया ६ सव्वत्थेसु अणुलोमया ७ । तत्थ अब्भासे अच्छणं-'इंगितण अभिप्पातं णाऊण निज्जरट्ठाए जैहिच्छितं उववातइस्सामी'ति गुरूणं अब्भासे अच्छति १। तत्थ ॥१५॥ छंदाणुयत्तण-आयरियाणं जहाकालं आहारोवहि-उवस्सगाणं उववायणं २। कारियनिमित्तकरणं-पसण्णा आयरिया | सविसेसं सुत्त-ऽत्थ-तदुभयाणि दाहिंति [त्ति तहा अणुकूलाणि करेति जेणं आयरियाणं चित्तपसादो जायति ३। कतपडिकतिया-जति वि णिजरत्थं ण करेति तहा वि मम वि एस पडिकरेहिति त्ति करेति विणयं ४ । दुक्खस्स २५ पुच्छणादीणि पसिद्धाणि अतो ण भण्णंति ७ । अधवा एस सव्वो चेव विणतो नाण-दसण-चरित्ताण अव्वतिरित्तो कति तिविहो चेव २॥ | इदाणिं वेयावचं । तं च इमेहिं कन्जति-अण्ण-पाण-भेसज्जादीहिं धम्मसाहणेहिं । तं केसिं कजति ? इमेसिं| दसण्हं, तं०-आयरिय १ उवज्झाय २ थेर ३ तवस्सि ४ गिलाण ५ सिक्खग ६ साहम्मिय ७ कुल ८ गण ९ | संघाणं १० । आयरियो पंचविहो, तं०-पव्वावणायरियो १ दिसायरियो २ सुयस्स उदिसणायरियो ३ सुयस्स | | सर्मुदिसणायरिओ ४ सुयस्स वायणायरिओ ५।१। अॅविदिण्णदिसो गणहरपदजोग्गो उवज्झातो २ । थेरो-३० जाति सुय-परियाएहिं वृद्धो, जो वा गच्छस्स संथितिं करेति ३। तवस्सी-उग्गतवच्चरणरतो ४ । गिलाणो ॥१५॥ १ अध्व-वाचनादिपरिश्रान्तानां शीर्षादारभ्य ॥ २ अभिप्रायम् ॥ ३ यथेप्सितं उपपादयिष्यामीति ॥ ४ समुद्देशनाचार्यः॥ *||५ अविदत्तदिग्-अग्राहिताचार्यपद इत्यर्थः ॥ ६ उपाध्यायः॥ **** * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy