________________
एत्थ उदाहरणं-धिजाइतो साधुणा उब्भामगमादरमाणो दिट्ठो । तेण ‘मा कस्सति कहेति' ति साधुमारणत्थं पंथो बद्धो। पुच्छिओ य णेण-किं ते दिटुं ? । साधुणा भणियं-सावग ! एस सिद्धंतोवदेसो "बहुं सुणेति कण्णेहिं०"। धिज्जातितो मारणवावारातो नियत्तो, धम्म सुणेऊण निक्खतो॥
एवं ण दि8 सुतं वा सव्वमक्खातुमरुहति ॥२०॥ पुव्वभणितस्स अत्थस्स पडिसमाणणत्थमिमं भण्णति३९०. सुतं वा जदि वा दिलृ ण लवेजोवघातितं ।
ण य केणति उवादेण गिहिजोगं समायरे ॥ २१ ॥ ३९०. सुतं वा जदि वा दिटुं० सिलोगो। सुतं चोर-पारदारिकादि णो एवं लवेज-किं मए ण सुतो सि जधा एरिसो १ दिट्ठपुवो वा सि एरिसमायरंतो, एवं ण लवेजोवघातितं। ण य केणति उवादेण केणति प्रकारेण गिहिजोगं गिहिसंसम्गि गिहिवावारं वा गिहिजोगं इमं वा कम्मं करेह ति तदुपदेसं ॥ २१ ॥
गोयरगतस्स सोय-चक्खु-वयणनियमणमुद्दिटुं । इमं तु विसेसेण रसनियमणनिमित्तं भण्णति-- ३९१. निट्ठाणं रसनिजूढं भदगं पावगं ति वा ।
पुट्ठो वा वि अपुट्ठो वा लाभा-ऽलाभ ण णिदिसे ॥ २२ ॥ ३९१. निट्ठाणं रसनिज्जूढं० सिलोगो । सव्वसंभारसंभियं सुपागं सुगंधं सुरसतया णिटुं गतं भोयणं | || णिहाणं । अरसविरसमलवणकंजिकादि निग्गतरसं रसनिज्जूढं । तत्थ निट्ठाणे पुच्छितो वा 'किं ते लद्धं ?'
अपुच्छितो वा पहरिसितो 'पेक्खह मिमं लद्ध 'मिति लाभं ण णिदिसे, वरसे वा 'किमेतेण करेमी 'ति अलाभं ण निद्दिसे, 'विरसेण वा किमेतेण करेमी'ति अलाभं ण निदिसे ॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org