SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ तिचु oroorkouto-* णिजुयं दसकालियसुत्तं ॥१९॥ वयणेण लाभा-ऽलाभनिदिसणनिवारणं कतं । चेतसा पुण-- अट्ठमं आयार३९२. ण य भोयणम्मि गिडो चरे उंछं अयंपुरो। प्पणिहि__ अफासुयं ण मुंजेजा कीतमुद्देसिया-ऽऽहडं ॥ २३॥ अज्झयणं __ ३९२. ण य भोयणम्मि गिद्धो० सिलोगो। णेति पडिसेहसदो। भोयणं अण्णं, तम्मि ण २० गिद्धो ण अतिकंखापरो चरे गच्छे उंछं चउव्विहं । णाम-ठवणातो गतातो। दव्ईं; उंछवित्तीणं । भावुर्छ । अण्णातमेसणासुद्धमुपपातियं भावुर्छ, तं चरे। चडुकम्मादिअजंपणसीलो अयंपुरो। तं उंछ विसेसिजति | अफासुयं न भुंजेज । तं पुण कीतमुद्देसिया-ऽऽहडं कीतुद्देसिया-ऽऽहडातीणि पिंडणिजुत्तीए | भणिताणि, तेहिं सेसुग्गमदोससूयणं, एवं उग्गमदोसमसुद्धमवि ॥२३॥ ३९३. सण्णिहिं च ण कुव्वेज्जा अणुमायमवि संजते। मुधाजीवी असंबढ़े हैवेज जगणिस्सिते ॥२४॥ ३९३. सण्णिहिं च ण. सिलोगो। सण्णिधाणं सण्णिधी 'उत्तरकालं भुंजीहामि' ति सण्णिचयकरणमणेगदेवसियं तं ण कुव्वेज । ण केवलं पभूतमेव णिचयं अणुमायमवि थोवमात्रमवि । मुधा अमुल्लेण तधा जीवति मुधाजीवी जहा पिंढमपडेसणाए [सुत्तं १९८] । असंबद्धो रसादिपडिबंधेहि जगणिस्सितो इति ण एकं कुलं गामं वा णिस्सितो जणपदमेव ॥ २४॥ ३०॥१९॥ १ अयंपिरो खं १-४ अचू० विना ॥ २'मायं पिसं अचू० विना ॥ ३ भवेज जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy