________________
सण्णिधिकरणमणंतरं निवारितं । इह तु तद्दिवसियमवि—
३९४. लहवित्ती सुसंतुट्ठो अपिच्छे सुभरे सिया । सुरतं ण गच्छेजा सोचीण जिणसासणं ॥ २५ ॥
३९४. लूहवित्ती सुसंतुट्टो • सिलोगो । लूहं संजमो तस्स अणुवरोहेण वित्ती जस्स सो लहवित्ती, अहवा लूहदव्वाणि चणग- निप्फाव - कोद्दवादीणि वित्ती जस्स, ण पुण वइयाइसु खीरादि मग्गंतो हिंडति, जेण | तेण लद्वेण संथरति एवं सुसंतुट्ठो । सुसंतुट्टो वि आहारविसेसोवगरणादिसु वि ण महिच्छो, एवं लहवित्ती सुसंतुट्ठो । अपिच्छो य जो सुहं तस्स भरणं पोसणमिति तथा सिया एवं भवेदित्यर्थः । विसेसेण गोयरगतस्स आमिसत्थिपिंडोलगादीहिंतो अणिट्ठसद्दादिसवणं लाभालाभगतं च कोधकारणमणेगमिति भण्णतिआसुरतं ण गच्छेजा असुराणं एस विसेसेणं ति आसुरो कोहो, तब्भावो आसुरतं तं ण गच्छेजा । सोच्चाण जिणसासणं ति जधा जिणसासणे क्रोधविपाकस्स मंडुक्कलियाखमगादीण वण्णणा, जधा य सति कोधकारणे भगवता आलंबणाणि उपदिट्ठाणि, तं
अभावस्मि ॥ १ ॥ ] ॥ २५ ॥
जहा कोधकारणाति विसेसेण गोयरे संभवति तहा इंदियविसय सुहनिरंतरे लोगे तदणुरत्तेण जणेण समुदीरिताण एतेसिं पि संभवो ति भण्णति—
Jain Education International
अक्कोस- हणण-मारण- घम्मब्भंसाण बालसुलभाण । लाभं मण्णति धीरो जहुत्तराणं [
१ सुहरे खं १-३ जे० शु० । सुभरे खं २ अचू० वृद्ध० हाटी० । सुहडे सुया खं ४ ॥ २ आसुरुतं खं १-३ ॥ ३ सोच्चाणं अचू० खं १ विना ॥
For Private & Personal Use Only
www.jainelibrary.org