SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ सण्णिधिकरणमणंतरं निवारितं । इह तु तद्दिवसियमवि— ३९४. लहवित्ती सुसंतुट्ठो अपिच्छे सुभरे सिया । सुरतं ण गच्छेजा सोचीण जिणसासणं ॥ २५ ॥ ३९४. लूहवित्ती सुसंतुट्टो • सिलोगो । लूहं संजमो तस्स अणुवरोहेण वित्ती जस्स सो लहवित्ती, अहवा लूहदव्वाणि चणग- निप्फाव - कोद्दवादीणि वित्ती जस्स, ण पुण वइयाइसु खीरादि मग्गंतो हिंडति, जेण | तेण लद्वेण संथरति एवं सुसंतुट्ठो । सुसंतुट्टो वि आहारविसेसोवगरणादिसु वि ण महिच्छो, एवं लहवित्ती सुसंतुट्ठो । अपिच्छो य जो सुहं तस्स भरणं पोसणमिति तथा सिया एवं भवेदित्यर्थः । विसेसेण गोयरगतस्स आमिसत्थिपिंडोलगादीहिंतो अणिट्ठसद्दादिसवणं लाभालाभगतं च कोधकारणमणेगमिति भण्णतिआसुरतं ण गच्छेजा असुराणं एस विसेसेणं ति आसुरो कोहो, तब्भावो आसुरतं तं ण गच्छेजा । सोच्चाण जिणसासणं ति जधा जिणसासणे क्रोधविपाकस्स मंडुक्कलियाखमगादीण वण्णणा, जधा य सति कोधकारणे भगवता आलंबणाणि उपदिट्ठाणि, तं अभावस्मि ॥ १ ॥ ] ॥ २५ ॥ जहा कोधकारणाति विसेसेण गोयरे संभवति तहा इंदियविसय सुहनिरंतरे लोगे तदणुरत्तेण जणेण समुदीरिताण एतेसिं पि संभवो ति भण्णति— Jain Education International अक्कोस- हणण-मारण- घम्मब्भंसाण बालसुलभाण । लाभं मण्णति धीरो जहुत्तराणं [ १ सुहरे खं १-३ जे० शु० । सुभरे खं २ अचू० वृद्ध० हाटी० । सुहडे सुया खं ४ ॥ २ आसुरुतं खं १-३ ॥ ३ सोच्चाणं अचू० खं १ विना ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy