________________
णिज्जु तिचु
ण्णिजयं दसकालियसुत्तं
*****180
अट्ठमं
आयार|प्पणिहिअज्झयणं
॥१९॥
३९५. कण्णसोक्खेसु सद्देसु पेमं णाभिनिवेसए।
___दारुणं कक्कसं फासं काएणं अधियासए ॥ २६ ॥
३९५. कण्णसोक्खेसु० सिलोगो। कण्णा सोइंदियं, कण्णाण सुधा कण्णसोक्खा, तेसु गेय-हास-विलासातिसु पेमं णाभिनिवेसए प्रीति णाभिनिवेसेज, बलादवि सुणणं संभवति । दारुणः | कष्टः तीव्रः, सीउण्हातितं कक्कसो, वयत्थो वयत्थाए जो फासो सो वि वयत्थो, तं पुण रच्छादिसंकडेसु विपणिमग्गेसु वा फरिसितो तमवि काएणं अधियासए सहे, ण तत्थ दोसं रागं वा भयेज्जा । अहवा अतीव कक्कसो दारुणो कसा-लकुलादिसु तमवि अहियासए । एवमेते पंचण्डं सोतादीणं इट्ठा-ऽणिट्ठभैदेण राग-दोसकारणभूता विसया, तत्थ जधा “आदिरंतेण सह" इति एवमिहापि आयंतवयणेण सव्वेसिमभिधाणं ति || सव्वविसए अधियासए ॥ २६॥ गोतरगतस्सेव असति लाभे केणति वा बाहिजमाणस्स इमं पि संभवति ति | तदहियासणत्थं भण्णति
३९६. खुहं पिपासं दुस्सेजं सीउण्हं अरती भयं ।
__ अधियासए अव्वहितो देहे दुक्खं महाफलं ॥ २७॥ ३९६. खुहं पिपासं दुस्सेजं. सिलोगो। बुभुक्खा खुधा । पातुमिच्छा पिपासा। विसमादिभूमिसु दुक्खसयणं दुस्सेजा। सीतमुण्डं वा रितुविकारकतं । अरती अधिती। भयं उव्वेगो सीह-सप्पातीतो ।
॥१९॥
doodoodoot
१सोक्खेहिं सहहिं खं १-२-३-४ जे० शु० वृद्ध०॥ २ पेम्म ख ३-४॥ ३ ताद वि मूलादशैं ॥ ४ गोचरगतस्यैव ॥ ५ अहियासे खं ४ अचू० विना ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org