SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचु ण्णिजयं दसकालियसुत्तं *****180 अट्ठमं आयार|प्पणिहिअज्झयणं ॥१९॥ ३९५. कण्णसोक्खेसु सद्देसु पेमं णाभिनिवेसए। ___दारुणं कक्कसं फासं काएणं अधियासए ॥ २६ ॥ ३९५. कण्णसोक्खेसु० सिलोगो। कण्णा सोइंदियं, कण्णाण सुधा कण्णसोक्खा, तेसु गेय-हास-विलासातिसु पेमं णाभिनिवेसए प्रीति णाभिनिवेसेज, बलादवि सुणणं संभवति । दारुणः | कष्टः तीव्रः, सीउण्हातितं कक्कसो, वयत्थो वयत्थाए जो फासो सो वि वयत्थो, तं पुण रच्छादिसंकडेसु विपणिमग्गेसु वा फरिसितो तमवि काएणं अधियासए सहे, ण तत्थ दोसं रागं वा भयेज्जा । अहवा अतीव कक्कसो दारुणो कसा-लकुलादिसु तमवि अहियासए । एवमेते पंचण्डं सोतादीणं इट्ठा-ऽणिट्ठभैदेण राग-दोसकारणभूता विसया, तत्थ जधा “आदिरंतेण सह" इति एवमिहापि आयंतवयणेण सव्वेसिमभिधाणं ति || सव्वविसए अधियासए ॥ २६॥ गोतरगतस्सेव असति लाभे केणति वा बाहिजमाणस्स इमं पि संभवति ति | तदहियासणत्थं भण्णति ३९६. खुहं पिपासं दुस्सेजं सीउण्हं अरती भयं । __ अधियासए अव्वहितो देहे दुक्खं महाफलं ॥ २७॥ ३९६. खुहं पिपासं दुस्सेजं. सिलोगो। बुभुक्खा खुधा । पातुमिच्छा पिपासा। विसमादिभूमिसु दुक्खसयणं दुस्सेजा। सीतमुण्डं वा रितुविकारकतं । अरती अधिती। भयं उव्वेगो सीह-सप्पातीतो । ॥१९॥ doodoodoot १सोक्खेहिं सहहिं खं १-२-३-४ जे० शु० वृद्ध०॥ २ पेम्म ख ३-४॥ ३ ताद वि मूलादशैं ॥ ४ गोचरगतस्यैव ॥ ५ अहियासे खं ४ अचू० विना ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy