SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ एताणि अधियासए सहेज अव्वहितो अविक्कवो होऊण । देहो सरीरं तम्मि उप्पण्णं दुक्खं एवं सहिज्जमाणं मोक्खपज्जवसाणफलत्तेण महाफलं, भवतीति वयणसेसो ॥ २७॥ एतं गोयरग्गगतस्स लाभादिसु अधियासणं । कालनियमेण पुण ३९७. अत्यंगतम्मि आइच्चे पुरत्या वा अणुग्गते । ___ आहारमतियं सव्वं मणसा वि ण पत्थए ॥ २८ ॥ ___ ३९७. अत्यंगतम्मि आइच्चे० सिलोगो । आइच्चादितिरोभावकरणपञ्चयो अत्थो, खेत्तविपकरिसभावेण वा अदरिसणमत्थो, तं गते, पुरत्था वा पुवाए दिसाए अणुग्गते अणुट्ठिए दिणकरे, आहारमतियं सव्वं, आहारमइयं चउविधमाहारं सव्वं असेसं 'कहं कतो वा लभीहामि ?' ति एवं मणसा वि, किमु वाताए | 'देही' ति मग्गणं ?, 'उदिते वा भुंजीहामि' ति उपादाणं ण पत्थए णाभिलसेज ॥२८॥ अकाले आहारोपादाणं पडिसिद्धं । सति पुण उपादाणकाले३९८. अतिन्तिणे अचवले अप्पवादी मियासणे । असंभवे पभूतम्स थोवं लटुंण खिसए ॥ २९ ॥ ३९८. अतिन्तिणे अचवले. सिलोगो । तेंबुरुविकट्टडहणमिव तिणित्तिणणं तिंतिणं, तहा अरसादि ण हिलिमित्थति ति अतिंतिणे । चवलो तरसकारी, तन्निवारणमचवल इति । अप्पवादी जो कारणमत्तं १ 'त्थाय अ° अचू० विना ॥ २ अप्पभासी मियासणे । हवेज्ज उयरे दंते थोवं अचू० विना । भवेज्ज जे० वृद्ध० । उदरे खं ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy