SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अट्ठमं त्तिचु आयारप्पणिहिअज्झयणं णिज- ||१८|| जायणाति भासति । मियासणो मितमाधारयति, एवं जहाभणितोवदेसकारी भवेज । असंभवे पभूतस्स थोवं दायारं सण्णिवेसं वाण खिंसए, खिंसणं किलेसणमेव ॥ २९॥ णिजयं गोयरे सन्वावत्थं वा चावल्लणिवारणाणंतरं गव्वनिवारणमिमं भण्णतिदसकालियसुत्तं ३९९. ण बाहिरं परिभवे अप्पाणं ण समुक्कसे । सुतेण लाभेण लज्जाए जच्चा तवस बुद्धिए ॥ ३० ॥ ॥१९२॥ ___३९९. ण बाहिरं परिभवे० सिलोगो । णेति पडिसेहसदो । अप्पाणवतिरित्तो बाहिरो तं ण बाहिरं २० परिभवे । ण वा अप्पाणं समुक्कसणं उक्करिसणं । तं पुण इमेहि-सुतेण अहमेव बहस्सुतो, किमेते वरागा जाणंति १ । लाभेण अहमेव लद्धिसंपण्णो, अण्णे निष्फिडिताऽऽगता । लज्जा संजमो तेण वा, अहं उग्गविहारो, अण्णे जहातधा वा। जच्चा जातीए, अहं उग्गजातीतो, ण सेसा । तवसा वा को मम तुल्लो? ति । बुद्धीए जहा अहं परियच्छामि णेवं कोति । अहवा बाहिरो जो सुतादीहिं असंपुण्णो ण पुण अवतिरित्तो चेव तं २५ ण परिभवे ॥ ३०॥ जता पुण सरागतया पुव्वभणिताण समायट्ठाणाण संभवो तदा खलितपडिसंधणत्थमिदं भण्णति ४००. से जाणमजाणं वा कटु आहम्मितं पदं । संवरे खिप्पमप्पाणं 'बितियं तं ण समायरे ॥ ३१ ॥ ॥१९२॥ १ मितमाहारयति ॥ २ अत्ताणं अचू० विना ॥ ३ सुय-लामे ण मज्जेज्जा जच्चा तवस्सि बुद्धिए अचू० वृद्ध० विना ॥ ४ जाया त नं ४ ॥ ५ जाणं अजाणं खं ४ जे. शु०॥ ६ बीयं खं १-२-४ शु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy