________________
अट्ठमं
त्तिचु
आयारप्पणिहिअज्झयणं
णिज- ||१८|| जायणाति भासति । मियासणो मितमाधारयति, एवं जहाभणितोवदेसकारी भवेज । असंभवे पभूतस्स थोवं
दायारं सण्णिवेसं वाण खिंसए, खिंसणं किलेसणमेव ॥ २९॥ णिजयं
गोयरे सन्वावत्थं वा चावल्लणिवारणाणंतरं गव्वनिवारणमिमं भण्णतिदसकालियसुत्तं
३९९. ण बाहिरं परिभवे अप्पाणं ण समुक्कसे ।
सुतेण लाभेण लज्जाए जच्चा तवस बुद्धिए ॥ ३० ॥ ॥१९२॥
___३९९. ण बाहिरं परिभवे० सिलोगो । णेति पडिसेहसदो । अप्पाणवतिरित्तो बाहिरो तं ण बाहिरं २० परिभवे । ण वा अप्पाणं समुक्कसणं उक्करिसणं । तं पुण इमेहि-सुतेण अहमेव बहस्सुतो, किमेते वरागा जाणंति १ । लाभेण अहमेव लद्धिसंपण्णो, अण्णे निष्फिडिताऽऽगता । लज्जा संजमो तेण वा, अहं उग्गविहारो, अण्णे जहातधा वा। जच्चा जातीए, अहं उग्गजातीतो, ण सेसा । तवसा वा को मम तुल्लो? ति । बुद्धीए
जहा अहं परियच्छामि णेवं कोति । अहवा बाहिरो जो सुतादीहिं असंपुण्णो ण पुण अवतिरित्तो चेव तं २५ ण परिभवे ॥ ३०॥ जता पुण सरागतया पुव्वभणिताण समायट्ठाणाण संभवो तदा खलितपडिसंधणत्थमिदं भण्णति
४००. से जाणमजाणं वा कटु आहम्मितं पदं ।
संवरे खिप्पमप्पाणं 'बितियं तं ण समायरे ॥ ३१ ॥
॥१९२॥
१ मितमाहारयति ॥ २ अत्ताणं अचू० विना ॥ ३ सुय-लामे ण मज्जेज्जा जच्चा तवस्सि बुद्धिए अचू० वृद्ध० विना ॥ ४ जाया त नं ४ ॥ ५ जाणं अजाणं खं ४ जे. शु०॥ ६ बीयं खं १-२-४ शु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org