________________
४००. से जाणमजाणं वा. सिलोगो। से इति वयणोवण्णासे । नाणं जाणंतो कामकारेण । अजाणं अणाभोगेण । वासद्दो एवमेवं वा कट्ट आहम्मितं करेतूण आधम्मितं अधम्मेण चरति जं, पयसद्दो अत्थवयणो, जधा-उच्चारपदेण पत्थितो। तमाधम्मियमत्थं काऊण अहम्मागमनिवारणत्थं संवरे खिप्पमप्पाणं संवरणं पिधणं खिप्पं सिग्धं । बितियं पुण तं अत्थं ण समायरे ॥३१॥
संवरणं पायच्छित्तादि गुरूवदेसेण भवति ति तं भण्णति४०१. अणायारं परक्कम्म णं गूहे ण व निण्हवे ।
सूती सदा विगडभावो असंसत्तो जितिंदिओ ॥ ३२ ॥ ४०१. अणायारं परकम्मा सिलोगो। अणायारो अकरणीयं वत्थु, तं परकम्म पडिसेविऊण | तमालोए गुरुसगासे । आलोएमाणो सयं लज्जादीहिं ण गूहे ण किंचि पडिच्छाएज्जा, ण वा पुच्छितो निण्हवे,
सूती ण "आकंपतित्ता अणुमाणतित्ता." [स्थानाङ्ग स्था० १० सू० ७३३ पत्रं ४८४-१]। सदा विगडभावो | || सव्वावत्थं जधा बालो जंपतो तहेव विगडभावो । असंसत्तो दोसेहिं गिहत्थकजेहिं वा। जितसोतादिदिओ, | ण पुण [अ]तहाकारी, एवं संदरिसितसव्वसब्भावो ॥ ३२॥ अणायारविसोधणत्थं जं आणवेंति गुरवो तं
४०२. अमोहं वयणं कुज्जा आयरियाणं महप्पणो।
तं परिगिज्झ वायाए कम्मुणा उववातए ॥ ३३ ॥ ४०२. अमोहं वयणं कुजा. सिलोगो । अमोहं अवंझं वयणं जं ते आणāति कुन्जा एवं करणीयं । १णेव गूहे ण नि अचू० बृद्ध० विना ॥ २ आयरियस्स मह अचू० वृद्ध० हाटी० विना ॥
द.का०४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org