________________
तिचु
णिजुयं दसकालियसुत्तं
68-ord
॥१९३॥
आयरिया आयारोवदेसगा नाणादीहि संपण्णा । महं अप्पा जेसिं ते महप्पाणो तेसि महप्पणो, तं 'इच्छामि || || अट्ठमं खमासमणो!' त्ति वायाए परिगेण्डिऊण, ण वायामत्तेण, कम्मुणा वि जहा आणवेन्ति तहा उववातए ।
आयारउववातणं तहाणुट्ठाणं ॥३३॥ अणायाणविणियत्तणं जमादिसंति गुरवो तं ण रायवेडिमिव मण्णमाणो किंतु अप्पणो प्पणिहिएवमुपकारबुद्धी
अज्झयणं ४०३. अधुवं जीवितं णच्चा सिद्धिमग्गं वियाणिया ।
'विणिविजेज भोगेसु आउं परिमितमप्पणो ॥ ३४ ॥ ४०३. अधुवं जीवितं णच्चा०सिलोगो । अधुवं असासतं जीवितं प्राणधारणं णचा जाणिऊण, | नाण-दसण-चरित्ताणि सिद्धिमग्गं विविधं जाणिऊण वियाणिया, सिद्धिमग्गस्स अविराहणत्थं विणिविजेज भोगेसु सद्द-फरिस-रस-रूव-गंधेहिंतो भोगेहिं । जतो आउं परिमितमप्पणो कतिपदाणि दिणाणि विघातबहलं च ॥३४॥ इमेण य आलंबणेण विणिविजेज भोगेसु जधा
४०४. जरा जाव ण पीलेति वाधी जाव ण वड्ढती । जाविंदिया ण हायंति ताव धम्मं समायरे ॥ ३५ ॥
॥१९३॥ १ "आयरिया पसिद्धा, महप्पणो नाम महंतो अप्पा सुयादीहिं जेसिं ते महप्पाणो, तेसि महप्पणो" इति वृद्धविवरणे । “आचार्याणां महात्मनां श्रुतादिभिर्गुणैः” इति हारि० वृत्तौ ॥ २विणियहेज अचू० विना । विणिव्विसेज्जा वृद्ध०॥ ३ एतत्सूत्रश्लोकानन्तरं सर्वेष्वपि सूत्रादर्शेषु अवचूाँ च एकः सूत्रश्लोकोऽधिको दृश्यते, तथाहि-बलं थामं च पेहाए सद्धामारोग्गमप्पणो । | खेत्तं कालं च विण्णाय तहऽप्पाणं निजंजए ॥ इति । निजोजए खं ३-४ जे०॥ ४ कतिपयानि ॥ ५ जाव जरा न वृ०॥ ६ जावेंदि खं ३॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org