SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ४०४. जरा जाव ण पीलेति० सिलोगो। जाव इति कालावधारणं, जावंतं कालं जरा ण | पीलेति, दुक्खं जराभिभूताण संजमकरणमिति । जाव य वात-पित्त-सिंभ-सण्णिवातसमुत्थो वाधी ण वडढती, जातिपयत्थिकमेकवयणं । जाविंदिया सोतादी ण हायंति ताव धम्म समायरे ॥ ३५॥ तस्स य धम्मस्स विग्धभूता दुजिण्णाहारविसत्थाणीया पढमं णीहरितव्वा कसाया इति भण्णति४०५. कोषं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि दोसे तु इच्छंतो हितमप्पणो ॥ ३६ ॥ ४०५. कोचं माणं च मायं च० सिलोगो। पदविभागाणंतरमत्थविवरणं । असमासकरणं पब्वतरा| यिप्पभितीण उदाहरणाणोपादाणाय । तिण्णि चसद्दा पत्तेयं गतिमादिनिदरिसणाय । एते चत्तारि कोधादयो वयणेणेव उद्दिट्ठा, किं पुणो युग्गहणं ? ति भण्णति-एगेगस्स चतुधा अणंताणुबंधादिभेदत्थं । ते वमे तधाआरोग्गत्थिणेव दोसा ॥ ३६ ॥ एतेसिं च अणिग्गहे इहेवामी दोसा ४०६. कोधो पीतिं पणासेति माणो विणयणासणो। __माया मित्ताणि णासेति लोभो सव्वविणासणो ॥ ३७ ॥ ४०६. कोधो पीतिं पणासेतिक सिलोगो। कोधो रोसो, सो य दाणादीहि सुबद्धामवि पीति | पणासेति। माणो वि गव्वाभिभूतस्स माणारिहे अप्पडिमाणितस्स विणयणासणो भवति। माया वि कवडसमायरणेण कुलपरंपरागताणि वि मित्ताणि णासेति । लोभो पुण एतेसिं पीति-विणय-मित्ताणं कुल १ दोसाई इच्छं खं १-३॥ २ चतुर्ग्रहणम् ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy