SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ अट्ठमं तिचु णिजु- || || संथितिप्पभितीण य गुणाणं सव्वेसिं विणासणो ॥३७॥ जतो इहभवे एते दोसा धम्मचरणविग्घत्तणेण य परभवे दुक्खपरंपराकारिणो अतो आयारण्णिजुयं ४०७. उवसमेण हणे कोहं माणं मद्दवता जिणे । प्पणिहिदसका अज्झयणं मायं च जवभावेण लोभं संतुट्ठिए जिणे ॥ ३८ ॥ लियसुत्तं ४०७. उवसमेण सिलोगो । खमा उवसमो, तेण कोधोदयनिरोधादिक्कमेण हणे कोहं । अगव्वो ॥१९४॥ मद्दवता, ताए गन्वितेसु वि अगवितो माणं जिणे। रिजुता अजवं, तेण उज्जुभावेण मायं जिणे इति | वट्टति । संतोसो संतुही, तीए उदयप्पत्तविफलीकरणोदयनिरोधेण लोभं जिणे ॥ ३८॥ एवमेते परभवे दुक्खपरंपरमारभंते । जहा४०८. कोहो य माणो य अणिग्गिहीता, माया य लोभो य विवड्ढमाणा । ____ चत्तारि एते कैसिणा कसाया, सिंचंति मूलाणि पुणब्भवस्स ॥ ३९ ॥ ४०८. कोहो य माणो य० वृत्तम् । कोहो य माणो य अणिग्गिहीता अणिवारिता, माया | लोभो य विवडूढमाणा अप्पणो कारणेहि समुज्जलिता विविधं वड्ढमाणा । दोण्हं पिणिद्देसो कोहो माणो य दोसो, माया लोभो य रागो, एतस्सोवदरिसणत्थं । ते एवं राग-दोसाभिभूतस्स जीवस्स चत्तारि वि एते कसिणा पडिपुण्णा पुणब्भवो संसारो तस्स पुणब्भवरुक्खस्स परमकडुफलविवागस्स ते कोधादयो मूलाणि सिंचंति । एवं सो समप्पाइयमूलो विवड्ढति ॥३९॥ ३० ॥१९४॥ १संतोसओजिण खं १-२-४ शु० हाटी०॥ २अणिग्गही खं १ जे. अचू० विना ॥ ३ कसिणे खं १-२-३-४ । ४ पृथग्निर्देशः॥ ५ समाप्यायितमूलः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy