________________
अट्ठमं
तिचु
णिजु- || || संथितिप्पभितीण य गुणाणं सव्वेसिं विणासणो ॥३७॥ जतो इहभवे एते दोसा धम्मचरणविग्घत्तणेण य परभवे दुक्खपरंपराकारिणो अतो
आयारण्णिजुयं ४०७. उवसमेण हणे कोहं माणं मद्दवता जिणे ।
प्पणिहिदसका
अज्झयणं मायं च जवभावेण लोभं संतुट्ठिए जिणे ॥ ३८ ॥ लियसुत्तं
४०७. उवसमेण सिलोगो । खमा उवसमो, तेण कोधोदयनिरोधादिक्कमेण हणे कोहं । अगव्वो ॥१९४॥
मद्दवता, ताए गन्वितेसु वि अगवितो माणं जिणे। रिजुता अजवं, तेण उज्जुभावेण मायं जिणे इति | वट्टति । संतोसो संतुही, तीए उदयप्पत्तविफलीकरणोदयनिरोधेण लोभं जिणे ॥ ३८॥
एवमेते परभवे दुक्खपरंपरमारभंते । जहा४०८. कोहो य माणो य अणिग्गिहीता, माया य लोभो य विवड्ढमाणा ।
____ चत्तारि एते कैसिणा कसाया, सिंचंति मूलाणि पुणब्भवस्स ॥ ३९ ॥ ४०८. कोहो य माणो य० वृत्तम् । कोहो य माणो य अणिग्गिहीता अणिवारिता, माया | लोभो य विवडूढमाणा अप्पणो कारणेहि समुज्जलिता विविधं वड्ढमाणा । दोण्हं पिणिद्देसो कोहो माणो य दोसो, माया लोभो य रागो, एतस्सोवदरिसणत्थं । ते एवं राग-दोसाभिभूतस्स जीवस्स चत्तारि वि एते कसिणा पडिपुण्णा पुणब्भवो संसारो तस्स पुणब्भवरुक्खस्स परमकडुफलविवागस्स ते कोधादयो मूलाणि सिंचंति । एवं सो समप्पाइयमूलो विवड्ढति ॥३९॥
३० ॥१९४॥ १संतोसओजिण खं १-२-४ शु० हाटी०॥ २अणिग्गही खं १ जे. अचू० विना ॥ ३ कसिणे खं १-२-३-४ । ४ पृथग्निर्देशः॥ ५ समाप्यायितमूलः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org