________________
णिजुतिचु
ण्णिजुयं दसकालियसुत्तं
॥१८९॥
वघातियं ठाणं वजेऊण । उक्खेव-निक्खेवसोधणटुं अणेसणापडिसेहं पुच्छितो वा किंचि चोदणाए अणवजमेगं अट्ठमं दो वा मितं भासेजा। भेक्खादिप्पदाणं पायो इत्थीसु ततो तासिं सिंगारादीसु णो रूवेसु मणं करे, आयारवणियवच्छकनिदरिसणेण । “एगग्गहणे गहणं समाणजातीयाणं" ति सद्द-रस-गंध-फासेसु वि ॥१९॥ प्पणिहि
सो एवं भेक्खादिगतो तिकरणोवयुत्तो वि अवंगुतदुवारेहि उम्मिलितेहि य-बहु सुणेति० सिलोगो । अज्झयणं पुच्छितो वा वट्टमाणिं एवमियं भासेज वा-अम्हं एसणोवउत्ताणं णत्थि परवावारो, इमो य सिद्धंतोवदेसो
३८९. बहुं सुणेति कण्णेहिं बहुं अच्छीहिं पासति ।
___ण य दिटुं सुयं सव्वं साधू मक्खातुमरुहति ॥ २० ॥ ३८९. बहुं सुणेति० एवं सिलोगो। बहुं पभूतं पसत्था-उपसत्थसहजातं बहुं सुणेति कण्णेहिं । तधा रूवगतं अच्छीहिं पासति । तत्थ न दिटुं सुतं वा सव्वमक्खातुमरुहति साधू । दिढे ताव जति कोति भणेजा-अत्थि ते एतेण ठाणेण पुरिसो णस्समाणो दिट्ठो? सो य वज्झो वा डंडणीयो वा । जीवंतइतित्तिरहत्थगतं वा मेतं मंसत्थी पुच्छेज्जा । सुतं वा भवता को एतस्स पडहगस्स अत्थो ? सो य कस्सति | * उग्गोवणत्थो वा प्रदाणाती वा जणवतोवघातिए १ । एवमादिए सुते तत्थ ण य दिढे सुयं सव्वं०। णांऽतं सव्वसद्दो निस्सेसवाची किंतु विसेसे, तेण भगवतो तित्थगरस्स पूया-महिमादि, वादे वा परवादिं परायियं दिहूँ, अण्णं वा पवयणुब्भावणकारि सुतं, अवि भगवतो सुसाधुस्स वा कस्सति आगमणाति, एवंविहं पुच्छितो अपुच्छितो वा अक्खातुमरुहति ॥
३० ॥१८९॥ १ पेच्छइ खं २-३-४ । पेच्छई शु० जे० । पेच्छए खं १॥ २ भिक्खू मक्खाउमरिहइ अचू० विना ॥ ३न अयं सर्वशब्दः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org