SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उच्चारो सरीरमलो तस्स भूमी उच्चारभूमी, तमवि अणावातमसंलोगादिविहिणा पडिलेहेजा, पडिलेहितपमज्जिते वा आयरेन्ज । संथारभूमिमवि पडिलेहित अत्थुणेजा। आसणमवि उवविसमाणो पडिलेहेजा ॥१७॥ छण्ह वि जीवणिकायाण समासतो हिंसापरिहरणथमिमं भण्णति३८७. उच्चारं पासवणं खेलं सिंघाण जल्लियं । फासुयं पडिलेहित्तुं परिठ्ठावेज संजते ॥ १८ ॥ ३८७. उच्चारं पासवणं० सिलोगो। उच्चारो वचं । पस्सवणं पस्सावो । खेलो ससमयाभिधाणेण णिट्ठहओ। सिंघाणओ सिंघा। जल्लिया मलो, तस्स य जाव सरीरभेदाए नत्थि उव्वट्टणं । जदा पुण पस्सेदेण गलति गिलाणातिकजे वा अवकरिसणं तदा । एवं उच्चार-पासवण-खेल-सिंघाणाति जल्लियं फासुयं । भूमिप्पदेसं पडिलेहित्तु परिट्ठावेज संजते, एवं परिट्ठवेमाणो वि संजतो भवति ॥१८॥ अडवीए पडिस्सए वा छज्जीवणिकायजतणा भणिता । भिक्खातिगतो पुण३८८. पविसित्तु परागार पाणत्था भोयणरस वा। __ जतं चिट्ठे मितं भासे णो रूवेसु मणं करे ॥ १९ ॥ ३८८. पविसित्तु परागारं० सिलोगो। अगारं गिई, परस्स अगारं परागारं तदंगणाति सव्वमगारं । केण पुण कारणेण ? इति भण्णति—पाणत्था भोयणस्स वा, पाणं आयामादि भोयणं असणाति तदटुं । वासद्देण वत्थादिकज्जेण वा । पवेसे कारणं भणितं । तत्थ किं करणीयं ? जतं चिट्टे, जतो पघयण-संजमो द०का०४८ १ आस्तृणुयात् ॥ २ लेहेत्ता प° अचू० जे० विना ॥ ३ पाणटा अचू० विना ॥ ४ण य रूवेसु अचू० विना ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy