________________
णि -
Pooject--
त्तिचु
अट्ठमं आयारप्पणिहिअज्झयणं
--
ण्णिजुयं दसकालियसुत्तं
-***orthereach
॥१८८॥
३८५. एवमेताणि जाणित्ता सव्वभावेण संजते ।
अप्पमत्ते जए णिच्चं सव्विदियसमाहिते ॥ १६ ॥ ३८५. एवमेताणि० सिलोगो। एवमिति पुव्वभणितेण प्रकारेण एताणीति अणंतरभणिताणि जाणित्ता उवलभिऊणं सव्वभावेणं लिंग-लक्खण-भेदविकप्पेणं, अहवा सवभावेण अप्पमत्ते इंदियादिपमादविरधिते संजते इति ण अण्णत्थ अप्पमादो विनति, एवं वा संजते भवति, निचं सता सविदियसमाहिते सदातिसु अरज्जमाणे ॥१६॥ तसाण विसेसेण अण्णेसि पि संभवतो अहिंसणमिदं भण्णति३८६. धुवं च पहिलेहेजा जोगसा पाय-कंबलं।
___ सेजमुच्चारभूमिं च संथारं अदुवाऽऽसणं ॥ १७ ॥ ३८६. धुवं च पडिलेहेजा० सिलोगो । धुवं नियतमप्पणो पडिलेहणकाले पडिलेहेज त्ति पडिलेहणपप्फोडण-पमजणमुपदिटुं। जोगसा जोगसामत्थे सति । अहवा "उवउज्जिऊण पुच्चि" [ओघनि० गा. २८८] ति जोगेण जोगसा ऊँणा-ऽतिरित्तपडिलेहणवजितं वा, जोगसा जोगरत्ता कसायी। तहा पायं लाबु-दारुमट्टियामयं, कंबलोपदेसेण तज्जातीयं वत्थादि सब्वमुपदिटुं। पडिस्सओ सेज्जा, तमवि सदाकालं पडिलेहेज्जा ।
h
ootereoflace-
॥१
coortooftors
१ मत्तो जए खं १-२-३-४ जे०॥ २ व्वसभा मूलाद” ॥ ३ विरहितः॥ ४ रभावं च खं ४॥ ५ “अहवा जोगसा णाम जं पमाणं भणितं ततो पमाणाओ ण हीणमहितं वा पडिलेहेज्जा, जहा जोगरत्ता साडिया पमाणरत्त त्ति बुत्तं भवति, तहा | पमाणपडिलेहा जोगसा भण्णइ" इति वृद्धविवरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.