SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ णि - Pooject-- त्तिचु अट्ठमं आयारप्पणिहिअज्झयणं -- ण्णिजुयं दसकालियसुत्तं -***orthereach ॥१८८॥ ३८५. एवमेताणि जाणित्ता सव्वभावेण संजते । अप्पमत्ते जए णिच्चं सव्विदियसमाहिते ॥ १६ ॥ ३८५. एवमेताणि० सिलोगो। एवमिति पुव्वभणितेण प्रकारेण एताणीति अणंतरभणिताणि जाणित्ता उवलभिऊणं सव्वभावेणं लिंग-लक्खण-भेदविकप्पेणं, अहवा सवभावेण अप्पमत्ते इंदियादिपमादविरधिते संजते इति ण अण्णत्थ अप्पमादो विनति, एवं वा संजते भवति, निचं सता सविदियसमाहिते सदातिसु अरज्जमाणे ॥१६॥ तसाण विसेसेण अण्णेसि पि संभवतो अहिंसणमिदं भण्णति३८६. धुवं च पहिलेहेजा जोगसा पाय-कंबलं। ___ सेजमुच्चारभूमिं च संथारं अदुवाऽऽसणं ॥ १७ ॥ ३८६. धुवं च पडिलेहेजा० सिलोगो । धुवं नियतमप्पणो पडिलेहणकाले पडिलेहेज त्ति पडिलेहणपप्फोडण-पमजणमुपदिटुं। जोगसा जोगसामत्थे सति । अहवा "उवउज्जिऊण पुच्चि" [ओघनि० गा. २८८] ति जोगेण जोगसा ऊँणा-ऽतिरित्तपडिलेहणवजितं वा, जोगसा जोगरत्ता कसायी। तहा पायं लाबु-दारुमट्टियामयं, कंबलोपदेसेण तज्जातीयं वत्थादि सब्वमुपदिटुं। पडिस्सओ सेज्जा, तमवि सदाकालं पडिलेहेज्जा । h ootereoflace- ॥१ coortooftors १ मत्तो जए खं १-२-३-४ जे०॥ २ व्वसभा मूलाद” ॥ ३ विरहितः॥ ४ रभावं च खं ४॥ ५ “अहवा जोगसा णाम जं पमाणं भणितं ततो पमाणाओ ण हीणमहितं वा पडिलेहेज्जा, जहा जोगरत्ता साडिया पमाणरत्त त्ति बुत्तं भवति, तहा | पमाणपडिलेहा जोगसा भण्णइ" इति वृद्धविवरणे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy