SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३८३. कतमाणि अट्ठ सुहुमाणि• सिलोगो । कतमाणीति पडिपुच्छावयणं । अट्टेति जाणि पढममुद्दिट्टाणि । सुहमाणीति भणितं । जाणि पुच्छेन्ज णं परो ति सिस्सवयणं, परेण चोतितेण कतराणि य मया कहयियव्वाणि ? । आयरिया आणवेति-इमाई ताई मेधावी आइक्खेज वियक्खणो, इमाणीति जाणि अणंतरं भणीहामि ताणीति जाणि पुच्छसि मेधावी जधाभणितावधारणक्खमो आदिक्खेज पुच्छमाणाण कहेज वियक्खणो सयमवि लिंगतो वियारणक्खमो ॥१४॥ जमुद्दिटुं “इमाणि" इति तप्पडिसमाणणत्थं भण्णति३८४. सिणेहं १ पुप्फसुहुमं २ च पाणु ३ त्तिंगं ४ तहेव य। पणगं ५ बीय ६ हरितं ७ च अंडसुहुमं ८ च अट्ठमं ॥१५॥ ३८४. सिणेहं पुप्फसुहुमं० सिलोगो । सिलोगेणेव उद्दिवाण विभागो-सिणेहसुहुमं पंचप्पगारं, | तं०-ओस्सा हिमए महिया करए हरतणुए १ । पुप्फसुहुमं च उदुंबरादीणि पुप्फाणि, तस्समाणवण्णाणि सव्वाणि वा सुहमकायियाणि पुप्फसुहुमं २। अणुंधरी कुंथ चलमाणा विभाविज्जति, णेतरहा, एतं पाणसुहुमं ३ । उत्तिंगसुहम कीडियाघरगं, जे वा जत्थ पाणिणो दुविभावणिज्जा ४। पंचवण्णो तव्वसमतावण्णगो पणगो है| पणगसुंहुमं ५ । सरिसवादि सव्वबीयाण वा मिंजाथाणं वितियसुहुमं ६ । अंकुरो हरितसुहुमं ७ । पंचविधमंडसुहमं तं०-उइंसंडे पिपीलियंडे उक्कलियंडे हलियंडे हल्लोहलियंडे । उदंसंडं महमच्छिगादीण । कीडियाअंडगं पिपीलियाअंडं । उक्कलियंडं लूयापडगस्स । हलियंडं बंभणियाअंडगं । सरडिअंडगं हल्लोहलिअंडं ८॥१५॥ कधियाणि अट्ठ सुहुमाणि । तप्पडिसमाणणत्थमिदं भण्णति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy