SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचु ण्णिजयं दसकालियसुत्तं ॥ १८७॥ *** * * * * * * * * मातृवत् परदाराणि परद्रव्याणि लेष्ठुवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ १ ॥ ॥ १२ ॥ अविसेसेण तसपाणवधवेरमणमुपदिहं । सदयो लोगो वि थूरसरीरेसु हिंसं परिहरति । सुहुमा वि जाणिऊण ण हिंसितव्त्रत्ति तेसिं जाणणत्थमिदं भण्णति ३८२. अट्ट सुहुमाई मेधावी पडिलेहेत्तु संजते । दयाधिकारी भूते आस चिट्ठ संयत्ति वा ॥ १३ ॥ ३८२. अट्ठ सुहुमाइं॰ सिलोगो । अट्ठेति संखा मुहुमाणि सण्हाणि, सुहुमाणीति नपुंसकनिद्देसो जीवत्थाणाणि अहवा सरीराणि, ताणि गहण -धारणमेराधावणमेधावी पडिलेहेत्तु उवलभिऊण संजते इति | उवलभणतग्गतमाणसो, दया घिणा, अधिकारो तदभिज्झा, दयाए अधिकारो जस्स सो दयाधिकारी, भूतेसु जीवेसु । एवंगते आस उवविस, चिट्ठ उतिउ सय सुवाहि । आसण- त्याण-सयणक्रियासु सव्वावत्थं दयाधिकारी भवेज्जा ॥ १३ ॥ अत्ति उद्दिपइण्णपडिणामं विसेसियाणि । तव्विसेसणत्थं चोदणामुहमुत्थापयंति गुरवो । जधा३८३. कैर्तमाणि अट्ठ सुहुमाणि ? जाणि पुच्छे णं परो । इमाई ताई मेधावी आदिक्खेज्ज विक्खणो ॥ १४ ॥ Jain Education International १ 'माई पेहाए जाई जाणित्त संजए अचू० विना ॥ २ सएहि वा अचू० वृद्ध० हाटी० विना ॥ वृद्धविवरणे ॥ ४ कराई अ° अ० विना ॥ ५ जाई पुळे खं १-२-३ जे० शु० । जायं पुखं ४ ॥ इमाई अचू० विना ॥ ७ आइखे १-२-३ जे० शु० । आयक्खे खं ४ ॥ ८ विचक्खणे जे० ॥ For Private & Personal Use Only १३ नास्त्ययं सूत्रश्लोकः ६ 'ज संजए । अट्टमं आयार प्पणिहिअज्झयणं ॥ १८७॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy