________________
णिज्जुतिचु
ण्णिजयं
दसकालियसुत्तं
॥ १८७॥
***
* * * * * * * *
मातृवत् परदाराणि परद्रव्याणि लेष्ठुवत् ।
आत्मवत् सर्वभूतानि यः पश्यति स पश्यति ॥ १ ॥
॥ १२ ॥
अविसेसेण तसपाणवधवेरमणमुपदिहं । सदयो लोगो वि थूरसरीरेसु हिंसं परिहरति । सुहुमा वि जाणिऊण ण हिंसितव्त्रत्ति तेसिं जाणणत्थमिदं भण्णति
३८२. अट्ट सुहुमाई मेधावी पडिलेहेत्तु संजते ।
दयाधिकारी भूते आस चिट्ठ संयत्ति वा ॥ १३ ॥
३८२. अट्ठ सुहुमाइं॰ सिलोगो । अट्ठेति संखा मुहुमाणि सण्हाणि, सुहुमाणीति नपुंसकनिद्देसो जीवत्थाणाणि अहवा सरीराणि, ताणि गहण -धारणमेराधावणमेधावी पडिलेहेत्तु उवलभिऊण संजते इति | उवलभणतग्गतमाणसो, दया घिणा, अधिकारो तदभिज्झा, दयाए अधिकारो जस्स सो दयाधिकारी, भूतेसु जीवेसु । एवंगते आस उवविस, चिट्ठ उतिउ सय सुवाहि । आसण- त्याण-सयणक्रियासु सव्वावत्थं दयाधिकारी भवेज्जा ॥ १३ ॥
अत्ति उद्दिपइण्णपडिणामं विसेसियाणि । तव्विसेसणत्थं चोदणामुहमुत्थापयंति गुरवो । जधा३८३. कैर्तमाणि अट्ठ सुहुमाणि ? जाणि पुच्छे णं परो ।
इमाई ताई मेधावी आदिक्खेज्ज विक्खणो ॥ १४ ॥
Jain Education International
१ 'माई पेहाए जाई जाणित्त संजए अचू० विना ॥ २ सएहि वा अचू० वृद्ध० हाटी० विना ॥ वृद्धविवरणे ॥ ४ कराई अ° अ० विना ॥ ५ जाई पुळे खं १-२-३ जे० शु० । जायं पुखं ४ ॥ इमाई अचू० विना ॥ ७ आइखे १-२-३ जे० शु० । आयक्खे खं ४ ॥ ८ विचक्खणे जे० ॥
For Private & Personal Use Only
१३ नास्त्ययं सूत्रश्लोकः ६ 'ज संजए ।
अट्टमं
आयार
प्पणिहिअज्झयणं
॥ १८७॥
www.jainelibrary.org