SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ज्झयणं तालियंटादी उदीरणत्थमेव परिप्पंति अणुदीरणत्येणावि छ8 तिचु २८३. जं पि वत्थं व पायं वा कंबलं पायपुंछणं । णिजुयं त्थकामः ण ते वायमुदीरंति जतं परिहरंति णें ॥ ३८ ॥ दसका २८३. जं पि वत्थं व पायं वा० सिलोगो । जं पि वत्यादि सरीरपालणत्थं धारिजति तेणाविक लियसुत्तं २० अजतऽक्खेव-पप्फोडणातीहि ण ते वायमुदीरंति। परिभोग-धारणापरिहारेण जतं परिहरंति णं ॥ ३८॥ ॥१५॥ जतो तातीहिं सावज्जबहुलमिति ण सेवितं २८४. तम्हा एयं वियाणित्ता दोसं दोग्गतिवडणं । वाउक्कायसमारंभं जावजीवाए वज्जए ॥ ३९ ॥ २८४. तम्हा एयं वियाणित्ता सिलोगो । हेट्ठा पुढविकायादिक्रमेण भणितो ४ ॥ ३९ ॥ वाउ२५ समारंभपरिहाराणंतरं वणस्सतिसमारंभपरिहारोवदेसत्थमिदं भण्णति २८५. वर्णसतिं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ ४० ॥ २८६. वणसतिं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥४१॥ ॥१५॥ १जं च वत्थं खं ४ ॥ २ वाउमुखं ४ जे. वृद्ध०॥ ३य अचू० विना ॥ ४-५ °स्सतिकार्य जे० । स्सइकार्य खं १-४ । स्सयकायं खं ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy