________________
Google
२८०. तम्हा एयं वियाणित्ता दोसं दोग्गतिवडणं ।
तेउकायसमारंभं जावजीवाए वज्जए ॥ ३५ ॥ २८०. तम्हा एयं वियाणित्ता सिलोगो। जतो पातीणादिसु जीवविणासकारी अतो एतेण प्रकारेण |विजाणित्ता दोसं दोग्गति वड्डेति तेउसमारंभ जावजीवं वजेज ३ ॥३५॥
तेउक्कायसमारंभवजणाणंतरं वाउक्कायवजणत्थमिदं भण्णति२८१. अणिलस्स समारंभ बुद्धा मण्णंति तारिसं ।
सावजबहुलं चेतं णेतं तातीहिं सेवितं ॥ ३६ ॥
सा २८१. अणिलस्स समारंभं० सिलोगो । अणिलयणाद् अणिलो वातः, तस्स समारंभ उक्खेवादीहिं बुद्धा तित्थगरा मण्णंति जाणंति तारिसं अग्गिसमारंभसरिसं, जतो सो विराधिज्जति संपादिमादि य विराहेति । सावजं बहुलं जम्मि तं सावजबहुलं । चकारो हेतौ । एतमिति अनिलसभारंभं वस्तु । जतो एतं तातीहिं ण सेवितं अतो ण सेवितव्वं ॥३६॥ वाउक्कायसमारंभविसेसणत्थं भण्णति२८२. तालियंटेण पत्तेण साहाविहुँवणेण वा।
ण ते वीयितुमिच्छंति वीयावेऊण वा परं ॥ ३७॥ २८२. तालियंटेण पत्तेण सिलोगो। तालियंटातीणि छज्जीवणियाभणिताणि सत्तं ५२ पत्रं ८९ एतेहिं ण ते वी]यितुमिच्छंति, वीयावेतूण वा परं, अणुमोदणमवि भणितमेव ॥ ३७॥
१ अगणिकाय खं २-४॥ २“निलओ जस्स नत्थि सो अणिलो" इति वृद्धविवरणे ॥ ३ विधिराविजति मूलादर्शे ॥ ||४°हुयणे अचू० विना ॥ ५°ति नो वि वीयावए परं खं २ हाटी.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org