SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचु णिजुयं स्थकामज्झयण २७८. 'पाईणं पडिणं वा वि उड्डे अणुदिसामवि । ___अहे दाहिणओ वा वि दहे उत्तरतो वि य ॥ ३३ ॥ दसका २७८. पाईणं पडिणं वा वि० सिलोगो । पातीणं पुव्वं, पलिणं अवरं, उड्डे उवरिं, अणुदिसाओ लियसुत्तं | अंतरदिसाओ जहा पुव्वदक्खिणा, अहे हेह्रतो, दाहिणओ जम्माओ दिसाओ। वासद्देण तदंतरालाणि वि भणिताणि । अपीति सव्वविकप्पो । एतासु सव्वासु दिसासु दहे उत्तरतो विय। चसद्देण दहणीयं विसेसियं ॥१५०॥ २०॥ ३३॥ जम्हा सव्वाहिं दिसाहितो आगतं डहति सव्वासु वा दिसासु थितं अतो २७९. भूताणं एसमाघातो हव्ववाहो ण संसयो । ___ तं पैदीव-वियावट्ठा संजता किंचि णाऽऽरभे ॥ ३४ ॥ २७९. भूताणं एसमाघातो. सिलोगो। भूताणिं जीवा तेसिं, एस इति जायतेयोऽभिसंबज्झति, आघातो मारणत्थाणं आघायणं । हवाणि डहणीयाणि वहेति विद्धंसयति एवं हव्ववाहो, लोगे पुण हव्वं देवाण वहति हव्ववाहो । ण संसयो असंदेहेण एस भूताण आघातो। तं पदीव-वियावट्ठा, तं हव्ववाह पदीवट्ठा पगासणनिमित्तं वितावणट्ठा वा सरीरातीण सिसिरे । एवमादिप्पयोगेहिं संजता किंचि णाऽऽरभे, संजता साधवो ते किंचि कारणमुद्दिस्स किंचि वा संघट्टणाति णाऽरमे इति ॥ ३४॥ जोग-करणत्तिएण भूताघातत्तणं कारणमुपादाय भण्णति१पातीणं जे०॥ २ यावि हाटी० ॥ ३ भूयाण एसमाघाओ खं १-२-४ जे० शु० वृद्ध । भूयाण एस वाघाओ खं ३॥४पईव-पयावा अचू० विना। ॥१५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy