________________
Post
o tachook
२७६. तम्हा एतं विजाणित्ता दोसं दोग्गतिवडणं ।
आउक्कायसमारंभं जावज्जीवाए वज्जए ॥ ३१ ॥ २७४-७६. तत्थ आउक्कायाभिलावेण तिण्ह सिलोगाण प्रायो एस एव अत्थो २॥ २९ ॥३०॥३१॥ | आउक्कायाणंतरं तहेव तेउक्कायो भण्णति
२७७. जायतेयं ण इच्छंति पावगं जलइत्तए ।
__ तिक्खमण्णतरा सत्था सव्वतो वि दुरासयं ॥ ३२ ॥ २७७. जायतेयं ण० सिलोगो । जात एव जम्मकाल एव तेजस्वी, ण जहा आदिचो उदये सोमो | मज्झण्हे तिव्वो, तं जाततेयं ण इच्छंति णाभिलसंति रिसियो, जं तेहिं न इच्छितं तदणिच्छितव्वं । पावगं हव्वं, 'सुराणं पावयतीति पावकः' एवं लोइया भणंति, वयं पुण 'अविसेसेण डहण' इति पावकः, तं पावकमुज्जलइयु ण इच्छंति । तिक्खमण्णतरा सत्था, सत्थं आयुहं, अण्णतराओ त्ति पधाणायो तिक्खतरं, तं १० | सत्यमेगधारं ईलिमादि, दुधारं करणयो, तिधारं तरवारी, चतुधारं चउक्कण्णओ, सव्वओधारं गहणविरहितं चक्र, अग्गी समंततो सव्वतोधारं, एवमण्णतरातो सत्थातो तिक्खयाए सव्वतोधारता । एतं सवतो वि दुरासयं, सवतो सव्वासु वि दिसासु अवि दुरासयं दुक्खमाश्रीयते दुरासतं, तं सव्वतो वि दुरासयमिति भणितं ॥३२॥ तदेव विसेसिज्जति
**-----#IS
--hoteoftheck
१°मन्नयरं सत्थं अचू० विना ॥ २“तत्थ एगधार परसु, दुधार कणयो, तिधारं असि, चउधारं तिपुडतो कणीयो, पंचधारं ||अजणु(? अज्जुण)फलं, सव्वओधारं अग्गी" इति वृद्धविवरणे ॥
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org