SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Post o tachook २७६. तम्हा एतं विजाणित्ता दोसं दोग्गतिवडणं । आउक्कायसमारंभं जावज्जीवाए वज्जए ॥ ३१ ॥ २७४-७६. तत्थ आउक्कायाभिलावेण तिण्ह सिलोगाण प्रायो एस एव अत्थो २॥ २९ ॥३०॥३१॥ | आउक्कायाणंतरं तहेव तेउक्कायो भण्णति २७७. जायतेयं ण इच्छंति पावगं जलइत्तए । __ तिक्खमण्णतरा सत्था सव्वतो वि दुरासयं ॥ ३२ ॥ २७७. जायतेयं ण० सिलोगो । जात एव जम्मकाल एव तेजस्वी, ण जहा आदिचो उदये सोमो | मज्झण्हे तिव्वो, तं जाततेयं ण इच्छंति णाभिलसंति रिसियो, जं तेहिं न इच्छितं तदणिच्छितव्वं । पावगं हव्वं, 'सुराणं पावयतीति पावकः' एवं लोइया भणंति, वयं पुण 'अविसेसेण डहण' इति पावकः, तं पावकमुज्जलइयु ण इच्छंति । तिक्खमण्णतरा सत्था, सत्थं आयुहं, अण्णतराओ त्ति पधाणायो तिक्खतरं, तं १० | सत्यमेगधारं ईलिमादि, दुधारं करणयो, तिधारं तरवारी, चतुधारं चउक्कण्णओ, सव्वओधारं गहणविरहितं चक्र, अग्गी समंततो सव्वतोधारं, एवमण्णतरातो सत्थातो तिक्खयाए सव्वतोधारता । एतं सवतो वि दुरासयं, सवतो सव्वासु वि दिसासु अवि दुरासयं दुक्खमाश्रीयते दुरासतं, तं सव्वतो वि दुरासयमिति भणितं ॥३२॥ तदेव विसेसिज्जति **-----#IS --hoteoftheck १°मन्नयरं सत्थं अचू० विना ॥ २“तत्थ एगधार परसु, दुधार कणयो, तिधारं असि, चउधारं तिपुडतो कणीयो, पंचधारं ||अजणु(? अज्जुण)फलं, सव्वओधारं अग्गी" इति वृद्धविवरणे ॥ -- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy