________________
णिज
तिचुण्णिजयं
तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ २७ ॥
२७२. पुढविक्कायं विहिंसंते ० सिलोगो । पुढविकायविहिंसए तदतिरित्तमिममवि अवराधं करेति-हिंसति तु, हिंसति विद्धंसति । तुसद्दो छक्कायावधारणत्थं पुढवीए विसेसेति, अतो तदस्सिते अचित्तपुढवीए वि तसे ॥१४९॥ २० बेइंदियाति विविहे अणेगागारे प्राणे जीवे चक्खुसे य सण्हयाए य अचक्खुसे ॥ २७ ॥ हिंसादोसस्स कारणतोवण्णासत्थं भण्णति
२७३. तम्हा एयं विजाणित्ता दोसं दोग्गतिवडणं ।
पुढविकायसमारंभ जावज्जीवाए वज्जए ॥ २८ ॥
दसका
लियसुत्तं
संजमाधिकारे पुढविकायारंभदोसुण्णयणत्थमिदं भण्णति
२७२. पुढविक्कायं विहिंसंते हिंसति तु तदस्सिते ।
Jain Education International
-
२७३. तम्हा एवं विजाणित्ता ० सिलोगो । पुव्ववण्णियत्थो १ ॥ २८ ॥ पुढविक्कायजयणासमणंतरं धम्मपण्णत्तिआणुपुव्वीए आउजयणा भण्णति —
२७४. आउक्कायं ण हिंसंति मणसा वयस कायसा ।
तिविहेण करणजोएण संजता सुसमाहिता ॥ २९ ॥ २७५. आउक्कायं विहिंसंतो हिंसति तु तदस्सिते ।
तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ ३० ॥
For Private & Personal Use Only
छ
धम्म
त्थकाम
ज्झयणं
॥१४९॥
www.jainelibrary.org