SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ णिज तिचुण्णिजयं तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ २७ ॥ २७२. पुढविक्कायं विहिंसंते ० सिलोगो । पुढविकायविहिंसए तदतिरित्तमिममवि अवराधं करेति-हिंसति तु, हिंसति विद्धंसति । तुसद्दो छक्कायावधारणत्थं पुढवीए विसेसेति, अतो तदस्सिते अचित्तपुढवीए वि तसे ॥१४९॥ २० बेइंदियाति विविहे अणेगागारे प्राणे जीवे चक्खुसे य सण्हयाए य अचक्खुसे ॥ २७ ॥ हिंसादोसस्स कारणतोवण्णासत्थं भण्णति २७३. तम्हा एयं विजाणित्ता दोसं दोग्गतिवडणं । पुढविकायसमारंभ जावज्जीवाए वज्जए ॥ २८ ॥ दसका लियसुत्तं संजमाधिकारे पुढविकायारंभदोसुण्णयणत्थमिदं भण्णति २७२. पुढविक्कायं विहिंसंते हिंसति तु तदस्सिते । Jain Education International - २७३. तम्हा एवं विजाणित्ता ० सिलोगो । पुव्ववण्णियत्थो १ ॥ २८ ॥ पुढविक्कायजयणासमणंतरं धम्मपण्णत्तिआणुपुव्वीए आउजयणा भण्णति — २७४. आउक्कायं ण हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ २९ ॥ २७५. आउक्कायं विहिंसंतो हिंसति तु तदस्सिते । तसे य विविहे पाणे चक्खुसे य अचक्खसे ॥ ३० ॥ For Private & Personal Use Only छ धम्म त्थकाम ज्झयणं ॥१४९॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy