________________
बीयादिमि सम्मिस्सं भत्तं पाणं च । पाणा वा जे सिरिसिवादयो महीए सण्णिवयिया समागता चक्खुसा |पेक्खमाणो दिवा ताई विवजेज्जा परिहरेज्जा उदओल्लादीणि । अचक्खुविसए पुण रायो तत्थ तेस बहसु होतेसु जयणा असक्क त्ति कहं चरे? ॥ २४ ॥ पुव्वदोसभणितदोससमुक्करिसेण परिहरणमुपदिस्सति२७०. एतं च दोसं दवण णायपुत्तेण भासितं ।
सबाहारं ण भुंजंति णिग्गंथा रातिभोयणं ॥ २५ ॥ २७०. एतं च दोसं दवण० सिलोगो । एतमिति जो अणुक्तो सुहुमपाणातिपरिहरणअसक्त्तणेण, दोसमिति एगवयणं जातिपयत्थताए, दट्टण पच्चक्खं । एयं चेति चसद्देण आय-सत्त-पवयणोवघातिए य अण्णे वि णायपुत्तेण भासितं । अतो परमुक्तार्थम् ६ ॥२५॥
वयछक्कमुपदिलु । कायछक्कावसरे छज्जीवणियाउद्देसाणुपुवीए भण्णति२७१. पुढविकायं न हिंसंति मणसा वयस कायसा ।
तिविहेण करणजोएण संजता सुसमाहिता ॥ २६ ॥ २७१. पुढविकायं न हिंसंति० सिलोगो । पुढविकायो पुव्वपरूवितो, तं ण हिंसंति ण विराहेति | तिहि वि जोगेहिं मणसा वयसा कायसा, तिविहेण करणजोएण करण-कारावणा-ऽणुमोयणेण । मणआतीण संजता साधुणो सुङ समाहिता सुसमाहिता ॥ २६ ॥
१रायभायणं वृद्ध । राईभोयणं खं ४॥
द.का०३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org