SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ बीयादिमि सम्मिस्सं भत्तं पाणं च । पाणा वा जे सिरिसिवादयो महीए सण्णिवयिया समागता चक्खुसा |पेक्खमाणो दिवा ताई विवजेज्जा परिहरेज्जा उदओल्लादीणि । अचक्खुविसए पुण रायो तत्थ तेस बहसु होतेसु जयणा असक्क त्ति कहं चरे? ॥ २४ ॥ पुव्वदोसभणितदोससमुक्करिसेण परिहरणमुपदिस्सति२७०. एतं च दोसं दवण णायपुत्तेण भासितं । सबाहारं ण भुंजंति णिग्गंथा रातिभोयणं ॥ २५ ॥ २७०. एतं च दोसं दवण० सिलोगो । एतमिति जो अणुक्तो सुहुमपाणातिपरिहरणअसक्त्तणेण, दोसमिति एगवयणं जातिपयत्थताए, दट्टण पच्चक्खं । एयं चेति चसद्देण आय-सत्त-पवयणोवघातिए य अण्णे वि णायपुत्तेण भासितं । अतो परमुक्तार्थम् ६ ॥२५॥ वयछक्कमुपदिलु । कायछक्कावसरे छज्जीवणियाउद्देसाणुपुवीए भण्णति२७१. पुढविकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजता सुसमाहिता ॥ २६ ॥ २७१. पुढविकायं न हिंसंति० सिलोगो । पुढविकायो पुव्वपरूवितो, तं ण हिंसंति ण विराहेति | तिहि वि जोगेहिं मणसा वयसा कायसा, तिविहेण करणजोएण करण-कारावणा-ऽणुमोयणेण । मणआतीण संजता साधुणो सुङ समाहिता सुसमाहिता ॥ २६ ॥ १रायभायणं वृद्ध । राईभोयणं खं ४॥ द.का०३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy