SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ णिज्जु तिचु ****** धम्मस्थकामज्झयण २६८. संतिमे सुहुमा पाणा तसा अदुव थावरा । णिजुयं जाणि राओ अपासंतो कधमेसणियं चरे ? ॥ २३ ॥ दसका २६८. संतिमे सुहुमा पाणा० सिलोगो। संति विजंते, इमे त्ति पञ्चक्खवयणं, सुहुमा सण्हा लियसुतं २० [पाणा]। ते पुण तसा कुंथुमादि, थावरा पणगादि । अहवेति वयणाद् बादरा वि मंडुक्का वणस्सतिमादिणो। ॥१४॥ जाणि राओ अपासंतो, जाणीति नपुंसकनिद्देसेण[1] इंदियादयो णपुंसगा, ते पाएण संभवंति रायो चरंति । || 'स(१)चक्खुविसये कधमिति एसणीयचरणप्रकारः संभवते ?' पुच्छति गुरू-कधमेसणीयं चरे? ति ॥२३॥ ग्राहकगतं प्रायो भणितं । दायगगहणेसणात्रयं तु भण्णति२६९. उदओल्लं बीयसंसत्तं पाणा सण्णिवयिया महिं । दिवा ताई विर्वजेज्जा रायो तत्थ कहं चरे ? ॥ २४ ॥ २६९. उदओल्लं बीयसंसत्तं सिलोगो । उदओल्लं बिंदुसहितमिति उदओलं भणितं, ससणिद्धातीणि | समाणजातीयाणीति संबझंति । सालिमातीहिं बीएहिं संसत्तं, अहवा बीयाणि सयं संसत्तं च, बीयाणि एयाणि चेव, ताणि अक्कमंती वा देज वा बीयाणि, संसत्तं वा सत्तु-सोवीरगादी देज, संसत्तं संसृष्टं, अधवा संसत्तं ||******* ** ** ॥१४८|| १ अदुय जे०॥२°णा निवडिता महिं खं १-३। णा निव्वडिता महिं खं २-४ जे० शु० । °णा निवतिता महिं वृद्ध० ॥ ३ दिया अचू० विना ॥ ४ विवजितो खं १ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy