________________
णिज्जु तिचु
******
धम्मस्थकामज्झयण
२६८. संतिमे सुहुमा पाणा तसा अदुव थावरा । णिजुयं
जाणि राओ अपासंतो कधमेसणियं चरे ? ॥ २३ ॥ दसका
२६८. संतिमे सुहुमा पाणा० सिलोगो। संति विजंते, इमे त्ति पञ्चक्खवयणं, सुहुमा सण्हा लियसुतं
२० [पाणा]। ते पुण तसा कुंथुमादि, थावरा पणगादि । अहवेति वयणाद् बादरा वि मंडुक्का वणस्सतिमादिणो। ॥१४॥ जाणि राओ अपासंतो, जाणीति नपुंसकनिद्देसेण[1] इंदियादयो णपुंसगा, ते पाएण संभवंति रायो चरंति । || 'स(१)चक्खुविसये कधमिति एसणीयचरणप्रकारः संभवते ?' पुच्छति गुरू-कधमेसणीयं चरे? ति ॥२३॥
ग्राहकगतं प्रायो भणितं । दायगगहणेसणात्रयं तु भण्णति२६९. उदओल्लं बीयसंसत्तं पाणा सण्णिवयिया महिं ।
दिवा ताई विर्वजेज्जा रायो तत्थ कहं चरे ? ॥ २४ ॥ २६९. उदओल्लं बीयसंसत्तं सिलोगो । उदओल्लं बिंदुसहितमिति उदओलं भणितं, ससणिद्धातीणि | समाणजातीयाणीति संबझंति । सालिमातीहिं बीएहिं संसत्तं, अहवा बीयाणि सयं संसत्तं च, बीयाणि एयाणि चेव, ताणि अक्कमंती वा देज वा बीयाणि, संसत्तं वा सत्तु-सोवीरगादी देज, संसत्तं संसृष्टं, अधवा संसत्तं
||*******
**
**
॥१४८||
१ अदुय जे०॥२°णा निवडिता महिं खं १-३। णा निव्वडिता महिं खं २-४ जे० शु० । °णा निवतिता महिं वृद्ध० ॥ ३ दिया अचू० विना ॥ ४ विवजितो खं १ ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org