________________
२६६. सव्वत्थुवधिणा बुद्धा सिलोगो । सवत्थ सव्वेसु खेत्तेसु कालेसु य उपदधाति सरीरमिति उवधी वत्थ-रयोहरणाति, सव्वत्थ उवधिणा सह सोपकरणा बुद्धा जिणा, साभाविकमिदं जिणलिंगमिति सव्वे वि एगदसेण निग्गता । पत्तेयबुद्ध-जिणकप्पियादयो वि रयहरण-मुहणंतगातिणा सह संजमसारक्खणत्थे परिग्गहेण मुच्छानिमित्ते तम्मि विजमाणे वि ते भगवंतो मुच्छं न गच्छंतीति अपरिग्गहा । कहं व ते भगवंतो उवकरणे मुच्छं | काहिंति 'जेहिं जयणत्थमुवकरणं धारिजति तम्मि ? । अवि अप्पणो वि देहम्मि णाऽऽयरंति ममाहतं.
अपिसद्दो संभावणे, एतं संभाविज्जति-जे अप्पणो वि देहे अपडिबद्धा ते सेसेसु पढममप्पडिबद्धा, अप्पणो, ण परस्स, अपि देहे, किमुत बाहिरगे वत्थुविसेसे ?। णाऽऽयरंति ण करेंति ममाइतं ममत्तं लोभ एव, तं सरीरे वि णाऽऽयरंति, किं पुण बाहिरे भावे? ॥ २१॥ परिग्गहाणंतरमिदमवि ममयाजातीयमेवेति भण्णति२६७. अहो ! निच्चं तवोकम्मं सबबुद्धेहि वण्णितं ।
जा य लज्जासमा वित्ती एगभत्तं च भोयणं ॥ २२ ॥ २६७. अहो ! निचं तवोकम्म० सिलोगो । अहोसद्दो दीण-विस्मयादिसु । दीणभावे जहा-अहो ! कहूँ, विम्हये जहा-अहो! विस्मयः, आमंतणे-अहो देवदत्त ! एवमादि । इह अहोसद्दो विम्हए, अजसेजंभवो गणहरा वा एवमाहंसु-अहो! निचं तवोकम्म, अहो ! विम्हये, निचं सततं तव एव कम्मं तवोकम्म, तवोकरणं सब्वे बुद्धा जाणका [तेहिं] वपिणतमक्खातं । तं पुण इम-जा य लज्जासमा वित्ती, जा इति वित्तीउद्देसवयणं, चकारो समुच्चये, लज्जा संजमो, लज्जासमा संजमाणुवरोहेण ऐगभत्तं च भोयणं एगवारं भोयणं, १५ एगस्स वा राग-द्दोसरहियस्स भोयणं ॥ २२॥ रातीभोयणदोसकहणत्थमिदं भण्णति
१जे जयत्थ मूलादर्श ॥ २“एगभत्तं च भोयणं, एगस्स राग-दोसरहियस्स भोयगं, अवा एकवार दिवसओ भोयणं ति" इति वृद्धविवरणे । “एकभक्तं च भोजनं' एक भक्त द्रव्यतो भावतश्च यस्मिन् भोजने तत् तथा । द्रव्यत एकम-एकसंख्यानुगतम्, भावत एक- कर्मबन्धाद्वितीयम्, तदिवस एव रागादिरहितस्य, अन्यथा भावत एकत्वाभावात्" इति हारि० वृत्ती ।।
Good
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org.