________________
छ,
दसका
स्थकामज्झयणं
२६४. जं पि वत्थं व पातं वा० सिलोगो। जं इति उद्देसवयणं । अविसद्दो वैक्खमाणकारणसमुक्कचिचु-१५ रिसणे । वत्थं वा वत्थं खोमिकादि । पातं अलाबुकादि । कंबलं ओण्णियं रयतरण-कप्पाति । पायपुंछणं णिजुयं
* रयोहरणं । वासद्दा समाणजातीविकप्पगा । तमिति जस्सद्देण उद्दिट्ठस्स पडिणिद्देसो । अपिसद्दो कारणपडि
|संहरणे । संजम-लज्जट्ठा तन्निमित्तं । वत्थे अपेप्पमाणे अग्गि-पलालसेवाति [अ]संजमो मे होहिति त्ति, पाते लियसुत्तं
संसत्तपरिसाडाति, लज्जहा चोलपट्टगाति समणा धारेति । उत्तरकालं पयोयणत्थं परिहरेंति अणुरूवपरिभोगेण
| परि जंति ॥ १९॥ सो य पुण परिग्गहाभासो वि असारमुल्ला-विभूसाति-विराहणपरिहरणोवायतो॥१४७॥ २०
२६५. ण सो परिग्गहो वुत्तो णायपुत्तेण ताइणा ।
मुच्छा परिग्गहो वुत्तो ईइ वुत्तं महेसिणा ॥ २०॥ २६५. ण सो परिग्गहो वुत्तो० सिलोगो । ण इति पडिसेहे, सो इति अणंतराभिहितं वत्थाति | | संबज्झति, घेप्पमाणमवि ण सो परिग्गहो वुत्तो भणितो [णायपुत्तेण] णायकुलप्पसूयसिद्धत्थखत्तियसुतेण | अप्प-परत्राइणा । संपत्ति-असंपत्तीए वा परिग्गहस्स भावदोसपधाणीकरणत्थं भण्णति-मुच्छा परिग्गहो वुत्तो,
मुच्छा गेही एस परिग्गहो वुत्तो। इति वुत्तं महेसिणा, इति उवप्पदरिसणे, एतं भणितं सेज्जंभववयणं । || महेसिणा इति महता रिसिणा भगवता, ण केवलं संघयणहीणाणं, जिणकप्पियाण वि भगवतैवोपदिढें ॥ २०॥
२६६. सबथुवहिणा बुद्धा सारक्खणपरिग्गहे।
__ अवि अप्पणो वि देहम्मि नाऽऽयरंति ममाइयें ॥ २१ ॥ १ वक्ष्यमाणकारणसमुत्कर्षणे ॥ २ जस्ससद्देण मूलादर्शे ॥ ३इई जे० ॥ ४ सारक्खण परिग्गहे वृद्ध० । “सारक्षण परिग्गहे नाम संजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पविभूसणादिणिमित्तं ।" इति वृद्धविवरणे । संरक्खणपरिग्गहे खं १-२-३-४ जे. शु० हाटी०॥ ५ इउं खं १-३ जे०॥
॥१४७॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org