SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ छ, दसका स्थकामज्झयणं २६४. जं पि वत्थं व पातं वा० सिलोगो। जं इति उद्देसवयणं । अविसद्दो वैक्खमाणकारणसमुक्कचिचु-१५ रिसणे । वत्थं वा वत्थं खोमिकादि । पातं अलाबुकादि । कंबलं ओण्णियं रयतरण-कप्पाति । पायपुंछणं णिजुयं * रयोहरणं । वासद्दा समाणजातीविकप्पगा । तमिति जस्सद्देण उद्दिट्ठस्स पडिणिद्देसो । अपिसद्दो कारणपडि |संहरणे । संजम-लज्जट्ठा तन्निमित्तं । वत्थे अपेप्पमाणे अग्गि-पलालसेवाति [अ]संजमो मे होहिति त्ति, पाते लियसुत्तं संसत्तपरिसाडाति, लज्जहा चोलपट्टगाति समणा धारेति । उत्तरकालं पयोयणत्थं परिहरेंति अणुरूवपरिभोगेण | परि जंति ॥ १९॥ सो य पुण परिग्गहाभासो वि असारमुल्ला-विभूसाति-विराहणपरिहरणोवायतो॥१४७॥ २० २६५. ण सो परिग्गहो वुत्तो णायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो ईइ वुत्तं महेसिणा ॥ २०॥ २६५. ण सो परिग्गहो वुत्तो० सिलोगो । ण इति पडिसेहे, सो इति अणंतराभिहितं वत्थाति | | संबज्झति, घेप्पमाणमवि ण सो परिग्गहो वुत्तो भणितो [णायपुत्तेण] णायकुलप्पसूयसिद्धत्थखत्तियसुतेण | अप्प-परत्राइणा । संपत्ति-असंपत्तीए वा परिग्गहस्स भावदोसपधाणीकरणत्थं भण्णति-मुच्छा परिग्गहो वुत्तो, मुच्छा गेही एस परिग्गहो वुत्तो। इति वुत्तं महेसिणा, इति उवप्पदरिसणे, एतं भणितं सेज्जंभववयणं । || महेसिणा इति महता रिसिणा भगवता, ण केवलं संघयणहीणाणं, जिणकप्पियाण वि भगवतैवोपदिढें ॥ २०॥ २६६. सबथुवहिणा बुद्धा सारक्खणपरिग्गहे। __ अवि अप्पणो वि देहम्मि नाऽऽयरंति ममाइयें ॥ २१ ॥ १ वक्ष्यमाणकारणसमुत्कर्षणे ॥ २ जस्ससद्देण मूलादर्शे ॥ ३इई जे० ॥ ४ सारक्खण परिग्गहे वृद्ध० । “सारक्षण परिग्गहे नाम संजमरक्खणणिमित्तं परिगिण्हंति, ण दप्पविभूसणादिणिमित्तं ।" इति वृद्धविवरणे । संरक्खणपरिग्गहे खं १-२-३-४ जे. शु० हाटी०॥ ५ इउं खं १-३ जे०॥ ॥१४७॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy