________________
9008-08
| एतदपि अविणासि ओसहदव्वं च, किं पुण भत्तादि ?। ण ते सण्णिहिमिच्छंति, ण इति पडिसेहे, ते इति जे अणंतरे भणीहामि. सण्णिहाणं सपिणही पकरन्ति परिवसणमवि । कतरे ? भगवतो णायपुत्तस्स वयोरया साधवः ॥ १७॥ सण्णिधिकरणं पुण किं विरुद्धं १ भण्णति२६३. लोभस्सेसो अणुफासो मण्णे अन्नतरामवि ।
जो सिया सन्निधीकामो गिही पवइए ण से ॥ १८ ॥ २६३. लोभस्सेसो अणुफासो सिलोगो । लोभो तण्हा, तस्स [एसो] इति जं सण्णिधिकरणं अणुसरणमणुगमो अणुफासो । मणगपिता गणहरो सयं चाअत्था अप्पणो अभिप्पायमाह-मण्णे एवं जाणामि अण्णतरामिति विडातीणं किंचि जहा अण्णं निहिज्जति । अविसद्दो थोवमवि घरत्थतादोसे संभावेति । जो इति अविसेसिउद्देसवयणं, सियादिति भंवेज । सण्णिधी भणितो, तं कामयतीति सण्णिधीकामो। | लोभाणुफासकरणफलं इमं-गिही पवइते ण से पव्वतियगरूवी वि न सो पवतियो भवति, अप्पे वि परिग्गहे
घरत्यतुल्लय त्ति महादोसोपपातणं ॥१८॥ कहं पुण वत्थातिपरिग्गह? इति, धम्मसाहणपरिग्गह इति धम्मसाहणप| रिग्गहदोसपरिहरणत्थमिदं भण्णति
२६४. जं पि वत्थं व पातं वा कंबलं पायपुंछणं ।
तं पि संजम-लजट्ठा धारेंति परिहँरेंति य ॥ १९॥ १°स्सेसऽणुप्फासो खं १-२-३ । °स्सेसऽणुफासे खं० ४ शु० । स्सेसऽणुफासो जे. वृद्ध०॥ २जे सिया सन्निहीकामी खं १-३ जे० वृद्ध० । जे सिया सन्निहिं कामे खं २-४ हाटी०॥ ३ त्यागार्थ सन्निधित्यागार्थमित्यर्थः ॥ ४ गृहस्थतादोषान् ॥ ५भवेत् भवेज मूलादर्श ॥ ६धारिति खं २। धारंति खं १। धारयति खं ४॥ ७ हरति खं १-२-४॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org