SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ णिज्जु- १५ त्तिण्णिजयं दसका लियसुत्तं ॥१४६॥ घोरं भयाणगं, स एव [पमातो ] इंदियप्पमातो, दुरहिट्ठियं दुर्गुछियाधिट्ठितं दुक्खं वा पव्वज्जाधिट्ठितेण अधिजिति । एयं णाऽऽयरंति मुणी, जं मुणी णाऽऽयरंति तं णाऽऽयरणीयमिति लोगे इति सव्वसाधुचरियमिदं । भेदो विणासो, आययणं मूलं आश्रयोत्थाणं, चरित्तभेदस्स एतं थाणं, तं वज्जेतुं सीलं जेसिं ते भेदायतणवजिणो ॥ १५ ॥ किं पुण कारणं अबंभभेदायतणवज्जिणो णाऽऽयरंति कतो २६१ मूलमेतमहम्मस्स महादोससर्मुस्सयं । तम्हा मेहुणसंसेरिंग निग्गंथा वज्जयंति णं ॥ १६ ॥ २६१. मूलमेतमहम्मस्स० सिलोगो । मूलं पतिट्ठा एतमिति अणंतरपत्थुतमब्बंभमभिसंबज्झति । महादोस इति महंता दोसा कलह - वेरादयो, समुस्सयो रासी समुदायो, तदेयं महादोससमुस्सयं । जतो ते अधम्ममूलदोसपरिहारिणो तम्हा मेहुणसंसरिंग तम्हादिति पढमभणितदोसगणकारणतो मेहुण संसग्गी संपर्कः तेण ते भगवंतो णिग्गंथा वजेंति ४ ॥ १६ ॥ ' तेहिं वज्जितं तं पयत्ततो वज्जणीयं' [ ति ]वयणुद्देसाणुपुव्विणियमितो मेहुणाणंतरं परिग्गहो । सो य सुहुमाण वि वत्थूण ण वट्टति, किमुत हिरण्णातीणं ? इति भण्णति२६२. विडमुब्भेइमं लोणं तेल्लं सपि च फाणियं । ण ते सैन्निहिमिच्छंति णायपुत्तवयोरया ॥ १७ ॥ २६२. विमुन्भेइमं लोणं० सिलोगो । विडं जं पागजातं तं फासुगं उन्भेइमं सामुद्दाति । [ लोणं] लवणागरेसु समुप्पज्जति तं अफासुगं, तदुभयमवि फासुगमफासुगं वा, प्रकारकहणमेतं । तेल्लं तिलातिविकारो । सप्पि घतं । फाणितं उच्छुविकारो, समाणजातीओवसंग्रहेण सव्वच्छुविकारो, मधुकाती ण य घेप्यंति, ३० १ समूसयं खं ४ ॥ २° संसग्गं खं १-२ शु० हाटी० ॥ ३ सन्निहि कुव्वंति खं १ - ४ हाटी० ॥ ४ णाइपुत्तवइरया जे० ॥ Jain Education International For Private & Personal Use Only छ धम्म त्थकाम ज्झयणं ॥१४६॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy