________________
२५८. चित्तमंतमचित्तं वा अप्पं वा जदि वा बहुं ।
दंतसोहणमेत्तं पि ओग्गहं सि अजाइया ॥ १३ ॥ २५८. चित्तमंतमचित्तं वा० सिलोगो । चित्तं जस्स अस्थि तं चित्तमंतं, तन्विवरीयम[ चित्तं] । चित्तमंतं दुपद-चतुप्पदा-ऽपदं, अचित्तं हिरण्णादि । तमवि अप्पं वा जदि वा बहुं, अप्पं थोवं, बहुं पभूतं । ५ निरुद्धमुपदिस्सति-दंतसोहणमेत्तं पितणसिलिगाति । ओग्गहंसि अजातिया ओग्गहमणणुण्णवेऊणं ॥१३॥
जं चित्तमन्तादिपकार२५९. तं अप्पणा ण गेण्हंति णो विगेण्हावए परं ।
अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ॥ १४ ॥ २५९. तं अप्पणा न गेहंति सिलोगो । तमिति पुव्वसिलोगनिद्दिढ़ अप्पणा सयं ण गेण्हेजा, १० णो वि गेण्हावए परं, अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ३॥ १४ ॥
अदत्तादाणाणंतरमबंभवेरमणगुणनियमणत्थं भण्णति२६०. अबंभचरियं घोरं पमातं दुरहिट्ठियं ।
___णाऽऽयरंती मुणी लोगे भेदायतणवजिणो ॥ १५ ॥ २६०. अबंभचरियं घोरं० सिलोगो । अबंभं असील मेहुणं, एतदेव चरियं अखंभचरियं, एतदेव १ उग्गहं से अ जे० वृद्ध० ॥ २ व वृद्ध०॥ ३°जाणंति संजया अचू• विना ॥ ४ दुरहिये खै ३-४ ॥
Pooooo-2015-08-88%818880fterfe-
of
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org