SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २५८. चित्तमंतमचित्तं वा अप्पं वा जदि वा बहुं । दंतसोहणमेत्तं पि ओग्गहं सि अजाइया ॥ १३ ॥ २५८. चित्तमंतमचित्तं वा० सिलोगो । चित्तं जस्स अस्थि तं चित्तमंतं, तन्विवरीयम[ चित्तं] । चित्तमंतं दुपद-चतुप्पदा-ऽपदं, अचित्तं हिरण्णादि । तमवि अप्पं वा जदि वा बहुं, अप्पं थोवं, बहुं पभूतं । ५ निरुद्धमुपदिस्सति-दंतसोहणमेत्तं पितणसिलिगाति । ओग्गहंसि अजातिया ओग्गहमणणुण्णवेऊणं ॥१३॥ जं चित्तमन्तादिपकार२५९. तं अप्पणा ण गेण्हंति णो विगेण्हावए परं । अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ॥ १४ ॥ २५९. तं अप्पणा न गेहंति सिलोगो । तमिति पुव्वसिलोगनिद्दिढ़ अप्पणा सयं ण गेण्हेजा, १० णो वि गेण्हावए परं, अण्णं वा गेण्हमाणं पि नाणुजाणेज संजते ३॥ १४ ॥ अदत्तादाणाणंतरमबंभवेरमणगुणनियमणत्थं भण्णति२६०. अबंभचरियं घोरं पमातं दुरहिट्ठियं । ___णाऽऽयरंती मुणी लोगे भेदायतणवजिणो ॥ १५ ॥ २६०. अबंभचरियं घोरं० सिलोगो । अबंभं असील मेहुणं, एतदेव चरियं अखंभचरियं, एतदेव १ उग्गहं से अ जे० वृद्ध० ॥ २ व वृद्ध०॥ ३°जाणंति संजया अचू• विना ॥ ४ दुरहिये खै ३-४ ॥ Pooooo-2015-08-88%818880fterfe- of Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy