SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ णिज *ago8 छर्ल्ड धम्मस्थकामज्झयणं 'दास'मिति मणति । वासद्दो विकप्पवयणे इति । माणेण असन्भूतमदट्ठाणपगासणं करेति, माताए मेक्खाचिचु- लसियो भणति-पादो मे दुक्खति, असन्भूयमेव । लोभेण अमुसितो 'मुसितो ह'मिति लद्धेतो मग्गति । भयेण ण्णिजयं * अदिट्ठमवि 'दिटुं मए पेतरूवं' ति भणति । जति वेति विकप्पेण कलहादि भणितमेव । हिंसगं ण मुसं बूता, उसका-|२०|हिंसर्ग जं सच्चमवि पीडाकारि, मुसा वितह, तमुभयं ण बूया ण वयेज, अणाउत्तो वा सहसा, अयाणओ वा २० लियसुत्त अणाभोगेण ॥११॥ मुसावाद एव दोसकधणमुण्णीयते २५७. मुसावादो य लोगम्मि सव्वसाधूहिं गरहितो। ॥१४५॥ अविस्सासो य भूताणं तम्हा मोसं विवज्जए ॥ १२ ॥ २५७. मुसावादो य लोगम्मि० सिलोगो । मुसावादो य लोगम्मि लोगे वि गरहितो, २५ तित्यंतरिएहि वि लोगे लत्तपडो गैरधितो, कूडसक्खेजातिसु डंडेजति वि, भिक्खुणो वि मुसावातमेवं विसेसेण| गरहितं ति । उदाहरणं केणति उवासगेण मुसावातवज्जाणि सिक्खावयाणि गहिताणि । ताणि विराहेंतो पुच्छितो भणति-सव्वाणि । एताणि मुसावादरहिताणि ॥ सव्वसाधूहिं गणधरातीहिं वा गरहितो। अविस्सासो य भूताणं अविस्संभणीतो सव्वसत्ताणं | भवति, समएण वि ण पत्तियावेति । एताणि लोग-सागरहियत्तण-अविस्सासातीणि कारणाणीति तम्हा मोसं |विवज्जए २॥१२॥ मुसावायाणंतरमुवदिटुं महव्वउद्देसे अदत्तादाणं, तदिह तदणंतरमेवं गुणमिति नियमिजति १ हि हाटी० ॥ २ अवीसासो खं ३॥ ३ रक्तपटो गर्हितः ॥ ४ गडवितो मूलादर्शे ॥ ५ दगहि मूलादर्श ॥ ६ सम| व्वसासीधूहिं मूलादर्शे ॥ ७ खमतेन ॥ ॥१४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy