SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द०का०३७ भण्णति-तसा अदुव थावरा । ते जाणमजाणं वा, जाणं संचिंतिऊण, अजाणं पमाएण, ण हणे सयं, णो वि घातए य परेण, अणुमोयणमिति मणसा परेण घातणमेव तमवि संबज्झति ॥ ९॥ किं पुण कारणं सव्वेसिं गुणाणं आदावहिंसा ? जम्हा २५५. सव्वजीवा वि इच्छंति जीवितुं ण मरिज्जितुं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ १० ॥ २५५. सवजीवा वि इच्छंति० सिलोगो । सव्वजीवा अपरिसेसा, अपिसद्दो कार्यविसेसेणं अवधारणे विदिट्ठत्थो, जधा एतदप्यस्य कार्य यदर्थमुपतिष्ठति, तेणेह अवधारणे । इच्छंति अभिलसंति जीवितुं ण | मरिज्जितुं । 'जीविउं ण मरिज्जिउं' ति कहं ण पुणरुत्तं ? एत्थ “दुब्बद्धं सुबद्ध”मिति ण दोसो । भणियं च - "क्रिया हि द्रव्यं विनयति, नाद्रव्यम्” [ ] । केवलं मरणमेव ण इच्छंति, किंतु सारीरमाणसमप्पमवि उवप्पीडणं जाव लोमुक्खणणमात्रमवि । पुव्वद्धं हेतुभावमुवणेउं भणति - तम्हा पाणवहो मारणं, घोरं भयाणगं तं निग्गंथा वज्जयंति णं १ ॥ १० ॥ एवमेया (यम) विकप्पं पढमं ठाणं पाणातिवातविरती भणितं १ | बितियट्ठाणविकप्पणत्थं भण्णति २५६. अप्पणट्ठा परट्ठा वा कोधा वा जइ वा भया । हिंसगं ण मुसं बूता णो वि अण्णं वयावए ॥ ११ ॥ २५६. अप्पणट्ठा परट्ठा वा० सिलोगो । अप्पणट्ठा जहा कोति 'गिलाणो अह' मिति लज्जेति 'अगिलाणो' भासति । परट्ठा परं णिभं णातूण 'एस गिलाणो' अगिलाणस्स मग्गति किंचि । कोण अदासं १ पाणिवहं खं ३ ॥ २ काउविसेसेणं अविचारणे मूलादरों ॥ ३ द्विर्बद्धं सुबद्धम् ॥ Jain Education International For Private & Personal Use Only ७ है www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy