________________
द०का०३७
भण्णति-तसा अदुव थावरा । ते जाणमजाणं वा, जाणं संचिंतिऊण, अजाणं पमाएण, ण हणे सयं, णो वि घातए य परेण, अणुमोयणमिति मणसा परेण घातणमेव तमवि संबज्झति ॥ ९॥ किं पुण कारणं सव्वेसिं गुणाणं आदावहिंसा ? जम्हा
२५५. सव्वजीवा वि इच्छंति जीवितुं ण मरिज्जितुं ।
तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ १० ॥
२५५. सवजीवा वि इच्छंति० सिलोगो । सव्वजीवा अपरिसेसा, अपिसद्दो कार्यविसेसेणं अवधारणे विदिट्ठत्थो, जधा एतदप्यस्य कार्य यदर्थमुपतिष्ठति, तेणेह अवधारणे । इच्छंति अभिलसंति जीवितुं ण | मरिज्जितुं । 'जीविउं ण मरिज्जिउं' ति कहं ण पुणरुत्तं ? एत्थ “दुब्बद्धं सुबद्ध”मिति ण दोसो । भणियं च - "क्रिया हि द्रव्यं विनयति, नाद्रव्यम्” [ ] । केवलं मरणमेव ण इच्छंति, किंतु सारीरमाणसमप्पमवि उवप्पीडणं जाव लोमुक्खणणमात्रमवि । पुव्वद्धं हेतुभावमुवणेउं भणति - तम्हा पाणवहो मारणं, घोरं भयाणगं तं निग्गंथा वज्जयंति णं १ ॥ १० ॥
एवमेया (यम) विकप्पं पढमं ठाणं पाणातिवातविरती भणितं १ | बितियट्ठाणविकप्पणत्थं भण्णति
२५६. अप्पणट्ठा परट्ठा वा कोधा वा जइ वा भया ।
हिंसगं ण मुसं बूता णो वि अण्णं वयावए ॥ ११ ॥
२५६. अप्पणट्ठा परट्ठा वा० सिलोगो । अप्पणट्ठा जहा कोति 'गिलाणो अह' मिति लज्जेति 'अगिलाणो' भासति । परट्ठा परं णिभं णातूण 'एस गिलाणो' अगिलाणस्स मग्गति किंचि । कोण अदासं १ पाणिवहं खं ३ ॥ २ काउविसेसेणं अविचारणे मूलादरों ॥ ३ द्विर्बद्धं सुबद्धम् ॥
Jain Education International
For Private & Personal Use Only
७ है
www.jainelibrary.org