SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ णिजु तिचुणिजुयं दसकालियसुत्तं धमत्थकाम ज्झयणं ॥१४४॥ वयछक्क कायछक्कं० गाहा । वयछक्कं रातीभोयणवेरमणछट्ठाइं पंच महव्वताणि । काया पुढविमाति छ । अकप्पो १ गिहिभायणं २ पलियंको ३ गिहिणिसेज्जा ४ सिणाणं ५ सोभवजणं६।। वजणसद्दो अकप्पादीहिं पत्तेयमभिसंबज्झति-अकप्पवजणं, एवं सव्वत्थ ॥ २३ ॥ १७॥ अट्ठारसट्ठाणुद्देसो कतो । एतेसिं विवजणेण जहा अखंडफुला गुणा भवंति तब्विसेसणथमिद भण्णति२५३. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निपुणा दिट्ठा सव्वजीवेसु संजमो ॥ ८॥ २५३. तत्थिमं पढमं ठाणं सिलोगो । तत्थेति तम्मि अट्ठारसगे वतछक्क-कायादौ जं अणंतरं | भणीहामि पढम आद्यं तिष्ठति तम्मीति ठाणं महता वीरेण महावीरेण देसियं साधितं । अहिंसा अमारणं निपुणा सव्वप्पकारं सव्वसत्तगता इति सव्वजीवेसु संजमो हिंसोवरतिरेव ॥८॥ कहमहिंसा णिउणा दिट्ठा १ भण्णति२५४. जावंति लोए पाणा तसा अदुवे थावरा । ते जाणमजाणं वा ण हणे णो वि घातए ॥९॥ २५४. जावंति लोए पाणा०सिलोगो। 'जाति जेत्तिया लोक एव सव्वपाणा प्राणिणो । तब्भेदो ॥१४४॥ १ सव्वभूएसु खं १-२ जे० शु० हाटी । सव्वभूएहिं खं ३-४॥ २ अदुय जे०॥ ३ णो व घायए खं १-२-३-४ शु० ॥| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy