________________
अखंडफुल्ला कातवा । अहवाऽविकलमेव खंडफुलं, जहा इट्टगाति खंडफुल्लवितमितं एवं करणीया। तमिति एतं वत्थु सुणेह ति सिस्सामंतणं । जहा तहेति जहा ते अवत्थिता तेण प्रकारेण सुणेह ॥६॥
पावणियत्तिलक्खणा गुणा इति जतो णियत्तियव्वं तदुद्देसत्थमिदं भण्णति२५२. दस अट्ठ य ठाणाई जाइं बालोऽवरज्झति ।
___ तत्थे अण्णयरे ठाणे निग्गंथत्ताओ भस्सति ॥ ७ ॥ २५२. दस अह य ठाणाइं० सिलोगो । दस अह य अट्ठारस, ठाणाणीति अवराधपदाणि अवराधकारणाणि, जाई ति उद्देसवयणं, बालो अपंडितो अवरज्झति अतिचरति । तत्थेति तेसु अट्ठारससु अण्णतरे [ठाणे] इति एगम्मि वि ण समुतिएसु ठाणेसु, वट्टमाण इति वयणसेसो, [निग्गंथत्ताओ] निग्गंथभावातो भस्सति ॥७॥ एतस्स चेव अत्थस्स वित्थारणे इमा निजत्ती
अहारस ठाणाई आयारकहाए जाई भणियाई।।
तेसिं अण्णतरागं सेवंतो ण होइ सो समणो ॥२२॥१६९॥ अट्ठारस ठाणाइं० गाहा । कंठा ॥२२॥१६९॥ तेसिं विवरणत्थमिमा निजुत्ती
वंयछक्क ६ कायछक्कं ६ अकप्पो १ गिहिभायणं २। पलियंको ३ गिहिणिसेज्जा य४ सिणाणं ५ सोहवजणं ६॥२३॥१७॥
॥ महल्लियायारकहज्झयणणिज्जुत्ती सम्मत्ता ॥ १ तत्थऽन्नय खं १-३॥ २ इयं नियुक्तिगाथा सर्वावपि सूत्रप्रतिषु सूत्रत्वेन दृश्यते। किञ्च श्रीअगस्त्यपाद-वृद्धविवरणकार-हरिभद्रपादैः नियुक्तिगाथात्वेनैवेयं गाथा निर्दिष्टा व्याख्याता च वर्तते इति ॥ ३ पलियंकणि खं० पु० वी० सा• हाटी० ॥ ४ जणा खं०॥ ५धम्मत्थकामयणिज्जत्ती समत्ता खं० । अत्थकामणिजुत्ती सम्मत्ता वी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org