SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ णिजुतिचुण्णिजुयं दसका लियसुत्तं ॥१४३॥ २० जति पुण कोति भणे - अण्णत्थ वि आयारगोयरोवतेसो विज्जति तं पति णिराकरणत्थमिह य अहिंसातिसकलविससोवदरिसणत्थं भण्णति २५०. णऽण्णेत्थेरिसं वृत्तं जं लोए परमदुच्चरं । विउलट्ठाण भाविस्स ण भूतं ण भविस्सति ॥ ५ ॥ २५०. णऽण्णत्थेरिसं वृत्तं ० सिलोगो । ण इति पडिसेहे, अण्णत्थेति अण्णम्मि सासणे एरिसस्स आयारोवदेसस्स पडिसेहे णकारो वट्टति, एरिसं इमेण सरिसं वृत्तं उपदिद्धं सव्वकुतित्थियमतावकरिसणं । परमं | प्रधानं दुच्चरत्तणेण । विउलं विसालं [ ठाणं ] विउलट्ठाणं अणाबाधं, तं भावेमाणस्स विउलट्ठाणभाविस्स । तमण्णत्थ एरिसं ण संभूतं अतीते काले, आगामिके वि ण भविस्सति, वट्टमाणे पुण काले णेव अस्थि जं अण्णत्थेरिसमिति ॥ ५ ॥ तं करेंतं चाविसेसं प्रति (१) सुगतिगमणाभिलासीहिं सव्वावत्थगतेहिं करणीयमिति तं भणति२५१. सखुड्डग - वियत्ताणं वाहियाणं च जे गुणा । अखंड-फुल्ला कातव्वा तं सुणेह जहा तहा ॥ ६ ॥ २५१. सखुड्डग- वियत्ताणं० सिलोगो । खुड्डगो बालो, वियत्तो व्यक्त इति, सखुडएहिं वियत्ता सखुड्डुग - वियत्ता तेसिं । वाही जेसिं संजाता ते वाहिया तेसिं । सखुड्डग - वियत्त-वाधियाण साधूण जे गुणा ३० भणीहामि ते अखंड - फुल्ला कातव्वा खंडा विकला, फुल्ला णट्ठा, अकारेण पडिसेहो उभयमणुसरति, १ आचारगोचरोपदेशो विद्यते ॥ २ण्णत्थ एरि अचू० विना ॥ ३° उलं ठाण° खं ३-४ जे० ॥ ४° भाइस्स अचू० वृद्ध० विना । “विपुलस्थानभाजिनः” इति हारि० वृत्तौ ॥ ५ फुडिया का खं १-४ शु० हाटी० ॥ Jain Education International For Private & Personal Use Only छटुं धमत्थ काम ज्झ यणं | ॥१४३॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy