________________
धम्मस्स फलं मोक्खो० गाहा । [सो य सासतो अतुलो सिवो अणाबाधो,] सो चेव अत्यो । तं अत्थं अभिप्पायेंति अभिलसंति कामेन्ति धम्मत्थकामा ॥ २०॥१६७॥ लोकायतिकादिवयणं
परलोग मुत्तिमन्तो नत्थि हु मोक्खो त्ति बेंति अविहन्नू ।
ते अस्थि अवितहा जिणमयम्मि पवरा ण अण्णत्थ ॥ २१ ॥ १६८ ॥
परलोग मुत्तिमन्तो० गाधा । जं ते लोकायतिकातिणो भणंति-परलोग मोत्ति० परलोग-मोक्खा है पसिद्धा, मोत्तिमन्तो नाण-दसण-चरित्ताणि । ते अवितहा पवरा इहेव जिणप्पवयणे, णो कुप्पवयणेसु ॥ २१ ॥१६८॥
धम्म-ऽत्थ-कामगहणेण य जीवस्स अत्थित्तं साहिज्जति, जो धम्म-ऽत्थ-कामेहिं सूयिजति सो जीवो । अहवा पढमपदोववण्णितो भावधम्मो, अत्थो य से नेव्वाणपज्जवसाणं फलं, तग्गयपसत्थिच्छा कामो य, एते धम्मत्थकामा आणेति-वसीकरेति । को पुण सो? व्यवहितोऽभिसंबज्झति-आयारगोयरो । अधवा धम्मत्थकामा आणा जस्स, एवं आणाए धम्मत्थकामा जस्स आयारगोयरस्स सो धम्मत्थकामाणो आयारगोयरो, सो वा तेसिं आणाए | वट्टति अतो तं । हंद ! सोम्म! णिग्गंथाण आयारगोयरं सुणेह । हंदि! धम्मत्थकामाणं ति एतं गतं । णिग्गंथाणं अभितर-बाहिरगंथनिग्गयाणं सुणेह इति आमंतणं । आयारगोयरं आयारविसयं । दुक्करतणेण भयाणक इति भीमो तं सकलं संपुण्णं । दुक्खं तं अहिडेतीति दुरहिवओ तं दुरहिट्टयं ॥४॥
१ मुत्तिमग्गो नत्थि खं० पु० सा. हाटी० वृद्ध० ॥ २ अविहिण्णू सा० हाटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org