SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ णिजु- तिचु छर्ट धमत्थकाम ज्झयणं णिजुयं दसकालियम * ॥१४॥ पडिसाहरति दिहिसंपातो १ । दिट्ठीए दिट्ठिणिवेसणं [ दिडिसेवणा] २। दिट्ठीयातीएहिं साणुरागं णातूण सविकारमालवणं संभासो ३॥१७॥१६४॥ | कोव-पणय-पसातेसु हासो हसितं ४ । गीय गंधव्व-णाति ललितं ५ । अवगृहणं परिस्संगो ६। दसण-वसणातिसमालुंपणं दसणसण्णिवातो ७ । कररहेहिं विक्खणणं कररुहाणं ८। वदणसमागमो| वयणसंजोगो ९। ईसिफरिसणमालिंगणं १०। हत्थातिगहणमाताणं ११ । तहावत्थाणं सिचयावहरणं वा करणं १२। अणंगो पडिसेवणं १३ । उवत्थातीसु अणंगकीडा १४ । एस संपत्तो॥१८॥ १६५॥ समत्तो य ततियो। एतेसिं सवत्तया असवत्तया य भण्णति, तं जहा धम्मो अत्थो कामो तिण्णेते पिंडिता पडिसवत्ता। जिणवयणं ओतिण्णा असवत्ता होंति णातव्वा ॥ १९॥१६६॥ धम्मो अत्थो कामो० गाहा । धम्म-ऽत्थ-कामा एकतोऽवरुज्झमाणा विरुज्झंति । कथं ?अत्थस्स मूलं णियडी खमा य, धम्मस्स दाणं च दमो दया य । कामस्स वित्तं च वपू वतो य, मोक्खस्स सव्वोवरमो क्रियासु ॥१॥ णियडी धम्मेण विरुज्झति, दमो कामेण, एवं वित्थरतो भाणितव्वं । एवं गिहत्थ-कुतित्थेसु विरुद्धा धम्म-ऽत्थ-कामा जिणवयणं ओतिपणा असवत्ता होंति णातवा ॥१९॥१६६॥ कधं पुण? धम्मस्स फलं मोक्खो सासयमउलं सिवं अणाबाहं। तमभिप्पाया साह तम्हा धम्मत्थकाम त्ति ॥२०॥१६७॥ १ उत्तिण्णा वी० सा० । ओयत्ता (?ना) वृद्ध०॥ २ हाटी. वृद्धविवरणे चेदं वृत्तमित्थं वर्तते-“अर्थस्य मूलं निकृतिः क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियासु॥” इति ॥ |३"भिप्पेया ख० पु. सा. हाटी.॥ ॥१४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy